________________
८५
बीनं सतं (पढमो उद्देसो)
'एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेण तवसा अप्पाणं भावेमाणे विहरइ । तं गच्छामि गं समणं भगवं महावीरं वदामि नमसामि । सेयं खलु मे समणं भगवं महावीरं वंदित्ता, नमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्ता इमाइं च णं एयारूवाइं अट्ठाई हेऊई पसिणाइं कारणाई वागरणाई पुच्छित्तए त्ति कट्ट एवं संपेहेइ, संपेहेत्ता जेणेव परिव्वायगावसहे तेणेव उवागच्छइ, उवागच्छित्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छण्णालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओं य पाउयानो' य धाउरताओ य गेण्हइ, गेण्हित्ता परिवायावसहाम्रो पडिनिक्खमाइ, पडिनिक्खमित्ता तिदंड-कुंडिय-कंचणिय-करोडिय-भिसिय-केसरिय-छण्णालय-अंकुसय-पवित्तय-गणेत्तियहत्थगए, छत्तोवाहणसंजुत्ते', धाउरत्तवत्थपरिहिए सावत्थीए नयरीए मझमज्झेणं निग्गच्छइ,निग्गच्छित्ता जेणेव कयंगला नगरी, जेणेव छत्तपलासए चेइए,
जेणेव समणे भगवं महावीरे, तेणेव पहारेत्थ गमणाए ।। ३२. गोयमाई ! समणे भगवं महावीरे भगवं गोयम एवं वयासी--
दच्छिसि णं गोयमा ! पुव्वसंगइयं । क भंते ! ? खंदयं नाम।
से काहे वा? किह वा ? केवच्चिरेण वा? ३३. एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं सावत्थी नाम नगरी होत्था
वण्णो " । तत्थ णं सावत्थीए नयरीए गद्दभालस्स अंतेवासी खंदए नाम कच्चायणसगोत्ते परिव्वायए परिवसइ । तं चेव जाव" जेणेव ममं अंतिए, तेणेव पहारेस्थ गमणाए । से अदूरागते बहुसंपत्ते अद्धाणपडिवण्णे अंतरा पहे वट्टइ । अज्जेव
णं दच्छिसि गोयमा! ३४. भत्तेति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता __एवं वदासी-पहू णं भंते ! खंदए कच्चायणसगोत्ते देवाणुप्पियाणं अंतिए मुंडे
१. X (क, ता, व)।
७. ° वारणह° (क)। २. X (अ, ब, म)।
८. ० दि (क, ता, म)। ३. छण्हालय (ता)।
६. कंत (अ, क, ता)। ४. पवित्तियं (क)।
१०. ओ० सू०१। ५. पाहणाओ (ता)।
११. भ० २।२५-३११ ६. ओवाइय (सू० ११७) सूत्रे 'पाउयाओ' इति १२. अदूराइते (क); अदूरियाते (व)। पदं नास्ति, प्रस्तुतप्रकरणे पि किंचिदने १३. दिच्छसि (अ, स); दच्छसि (म) । 'छत्तोवाहणसंजुत्ते' इत्यत्रापि तन्नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org