________________
भगवई
३८५. कहण्णं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ?
गोयमा ! पाणाइवायवे रमणेणं' 'मुसावायवे रमणेणं अदिण्णादाणवे रमणेणं मेहणवे रमणेणं परिग्गहवे रमणेणं 'कोह-माण-माया-लोभ-पेज्ज-दोस-कलहअब्भक्खाण-पेसन्त-परपरिवाय-परतिरति-मायामोस -मिच्छादसणसल्ल वेर
मणेण एवं खल गोयमा ! जीवा लहयत्तं हवमागच्छति ।। ३८६. कहण्णं भंते ! जीवा संसारं पाउलीकरेंति?
गोयमा ! पाणाइवाएणं जाव' मिच्छादसणसल्लेणं--एवं खलु गोयमा ! जीवा
संसारं पाउलीकरोति । ३८७. कहण्णं भंते ! जीवा संसारं परित्तीकति ?
गोयमा ! पाणाइवायवेरमणेणं जाव' मिच्छादसणसल्लवेरमणेणं एवं खलू
गोयमा ! जीवा संसारं परित्तीकरेंति ।। ३८८. कहण्णं भंते ! जीवा संसारं दीहीकाति?
गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं-एवं खलु गोयमा ! जीवा
संसारं दीही करति ।। ३८६. कहण्णं भंते जीवा संसार हस्सीकरति ?
गोयमा ! पाणाइवायवे रमणणं जाव मिच्छादसणसल्लवे रमणेणं-एवं खलू
गोयमा ! जीवा संसारं ह्रस्सीकरति ।। ३६०. कहण्णं भंते ! जीवा संसारं अणुपरियति ?
गोयमा ! पाणाइवाएणं जाव' मिच्छादसणसल्लेणं-एवं खलु गोयमा !
जीवा संसारं अणुपरियति ।। ३६१. कहण्णं भंते ! जीवा संसारं बीतिवयंति ?
गोयमा ! पाणाइदायवेरमणेणं जाव' मिच्छादसणसल्लवे रमणेणं एवं खलु
गोयमा! जीवा संसारं वीतिवयंति। ३६२. सत्तमे णं भंते ! अोवासंतरे किं गरुए" ? लहुए ? गरुयलहुए ? अगस्यलहुए ?
गोयमा ! णो गरुए, णो लहुए, णो गरुयलहुए, अगरुयलहुए। १. पाणायवाय ° (ब, स);
४. भ० ११३८४ । सं० पा.-पाणाइवायवेरमरोणं जाव ५. भ० ११३८५ । मिच्छा।
६. भ० ११३८४ । २. स्थानाङ्ग ११११४-१२६ क्रोधादीनामग्रे
७. भ० ११३८५। 'विवेगे' इति पदं प्रयुक्तमस्ति ।
८. भ० ११३८४। ३. सं० पा०-एवं संसारं आउलीकरेंति एवं परित्तीकरेंति एवं दीहीकरेंति एवं हस्सी
६. भ० ११३८५। करेंति एवं अपरियट्रोंति एवं वीईवयंति
१०. उवासंतरे (क, ब, म, स)। पसस्था चत्तारि अपसत्था चत्तारि। ११. गुरुए (अ)।
------
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org