________________
एगवतानीसतिमं सतं ( पढमो उद्देसो)
१०४१
७. जं समयं कडजुम्मा तं समयं दावरजुम्मा ? जं समयं दावरजुम्मा तं समयं कडजुम्मा ?
नोतिट्ठे सट्टे ॥
?
८. जं समयं कडजुम्मा तं समयं कलियोगा ? जं समयं कलियोगा तं समयं कडजुम्मा नो तिट्ठे समट्ठे ॥
६. ते णं भंते! जीवा कहि उववज्जंति ?
गोयमा ! से जहानामए पवए पवमाणे, एवं जहा उववायसते जाव' नो परप्पयोगेणं उववज्र्ज्जति ॥
१०. ते णं भंते! जीवा किं आयजमेणं उववज्जंति ? प्रायअजसेणं उववज्जंति ? गोयमा ! तो प्रायजसेणं उववज्जंति, प्रायजसेणं उववज्जंति ||
११. जइ प्रायजसेणं उववज्जंति--किं श्रायजसं उवजीवंति ? प्रायजसं उव
जीवंति ?
गोयमा ! तो प्रायजसं उवजीवंति, ग्रायजसं उवजीवंति ॥
१२. जइ प्रायअंजसं उवजीवंति - किं सलेस्सा ? अलेस्सा ?
गोमा ! सलेस्सा, तो अलेस्सा ॥
१३. जइ सलेस्सा किं सकिरिया ? प्रकिरिया ?
गोयमा ! सकिरिया, नो किरिया ||
१४. जइ सकिरिया तेणेव भवग्गणं सिज्यंति जाव सव्वदुक्खाणं अंतं करेंति ? नोतिट्टे समट्ठे |
१५. रासीजुम्मकडजुम्म सुरकुमारा णं भंते! कत्रो उववज्जंति० ? जहेव ने रतिया तव निरवसेसं । एवं जाव पंचिदियतिरिक्खजोणिया, नवरं - वणस्सइकाइया जाव असंखेज्जा वा अणंता वा उववज्जंति, सेसं एवं चेव । मणुस्सा वि एवं चैव जाव तो प्रायजसेणं उववज्जंति, श्रायजसेणं उववज्जति ॥
१६. जइ प्रायजसेणं उववज्जंति - किं प्रायजसं उवजीवंति ? आयअजसं उव
जीवंति ?
गोयमा ! श्रायजसं पि उवजीवंति, श्रायजसं पि उवजीवंति ||
१७. जइ प्रायजसं उवजीवंति किं सलेस्सा ? अलेस्सा ?
गोमा ! सलेस्सा वि अलेस्सा वि ॥
१८. जइ अलेस्सा किं सकिरिया ? अकिरिया ?
गोयमा नो सकिरिया, अकिरिया ||
१६. जइ अकिरिया तेणेव भवग्गहणेणं सिज्यंति जाव सव्वदुक्खाणं तं करेंति ? हंता सिज्यंति जाव सव्वदुक्खाणं अंतं करेति ॥
१. भ० ३१।५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org