________________
चउत्थो वग्गो पुण्फचूलियाओ पढमं अज्झयणं
सिरि
१. जइ णं भंते ! समणेणं भगवया महावीरेणं जाव' संपत्तेणं उवंगाणं तइयस्स वग्गस्स पुप्फियाणं अयमठे पण्णत्ते, चउत्थस्स णं भंते ! वग्गस्स पुप्फच लियाणं समणेणं भगवया महावीरेणं जाव' संपत्तेणं कइ अज्झयणा पण्णता ?
२. एवं खलु जंबू ! समणेणं भगवया महावो रेणं जाव' संपत्तेणं पुप्फचूलियाणं दस अज्झयणा पण्णत्ता, तं जहा
सिरि-हिरि-धिइ-कित्ति, बुद्धि-लच्छी य होइ बोद्धव्वा । ___ इलादेवी सुरादेवी, रसदेवी गंधदेवी य ॥१॥ ३. जइ णं भंते ! समणेणं भगवया महावीरेणं जाव' संपत्तेणं उवंगाणं चउत्थस्स वग्गस्स पुप्फचूलियाणं दस अज्झयणा पण्णत्ता, पढमस्स णं भंते ! "अज्झयणस्स पुप्फचलियाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटठे पण्णते ?
४. एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे । गुणसिलए चेइए। सेणिए राया। सामी समोसढे । परिसा निग्गया।
५. तेणं कालेणं तेणं समएणं सिरिदेवी सोहम्मे कप्पे सिरिवडिसए विमाणे सभाए सुहम्माए सिरिवडिसयंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहि महत्तरियाहिं सपरिवाराहिं जहा बहुपुत्तिया जाव" नट्टविहिं उवदं सित्ता पडिगया, नवरं-दारियाओ नत्थि । पुव्वभवपुच्छा ॥
६. एवं खलु गोयमा" ! तेणं कालेणं तेणं समएणं रायगिहे नयरे । गुणसिलए चेइए। जियसत्तू राया ॥
७. तत्थ णं रायगिहे नयरे सुदंसणे नाम गाहावई परिवसई१२–अड्ढे । १. सं० पा०----उक्खेवओ जाव दस ।
६. सिरिमि (क); सिरिसि (ग) । २,३,४,५. ना० १११७ ।
१०. उ० ३।६०-६४ । ६. पुप्फचूलाणं (क,ख,ग)।
११. जंबू (क,ख,ग)। ७. सं० पा...-उक्खेवओ।
१२. वसइ (क)। ८. ना० १११७ ।
७७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org