________________
७५२
पुप्फियाओ
रुहइ, पच्चोरुहित्ता वागलवस्थ नियत्थे जेणेव 'साः उडए" तेणेव उवागच्छइ, उवागच्छित्ता किढिण-संकाइयं गेहद, गेमिहत्ता पुरस्थिमं दिसि पोरखेइ, पुरथिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरखउ सोमिल माहणरिसि-अभिरकर उ सोमिलमाहणरिसिं, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि य ताणि अणुजाणउत्ति कटु पुरत्थिमं दिसं पसरइ, पसरित्ता जाणि य तत्थ कंदाणि य जाव हरियाणि य ताइं गेण्हइ, गेण्हित्ता किढिण-संकाइयं भरेइ, भरेत्ता दब्भे य कुसे य पत्तामोडं च समिहाकट्ठाणि य गेण्हइ, गेण्हित्ता जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता किढिण-संकाइयगं ठवेइ, ठवेत्ता वेदि वडढेइ, वडढेत्ता उवलेवणसंमज्जणं करेइ, करेत्ता दब्भकलसहत्थगए जेणेव गंगा महाणई तेणेव उवागच्छइ, उवागच्छित्ता गंगं महाणइं ओगाहइ, ओगाहित्ता जलमज्जणं करेइ, करेत्ता ‘जलाभिसेयं करेइ, करेत्ता जलकिड्डं' करेइ, करेत्ता आयंते चोक्खे परमसूइभए देवपिउकयकज्जे दब्भकलसहत्थगए गंगाओ महाणईओ पच्चत्तरइ, पच्चत्तरित्ता जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता दब्भे य कुसे य वालुयाए य वेदि रएइ, रएत्ता सरयं करेइ, करेत्ता अरणि करेइ, करेत्ता सरएणं अरणिं महेइ, महेता अग्गि पाडेइ, पाडेता अग्गि संधुक्के इ, संधुक्केत्ता समिहाकट्टाणि पविखवइ, पविखवित्ता अग्गि उज्जालेइ, उज्जालेत्ता अग्गिस्स दाहिणे पासे, सत्तंगाई समादहे, [तं जहा
___ सकथं वक्कलं ठाणं, सेज्जभंडं कमंडलुं ।
दंडदारु १३ तहप्पाणं, अहे ताई" समादहे ॥१॥] महुणा य घएण य तंदुलेहि य अग्गि हुणइ, 'चरुं साहेइ", साहेत्ता बलिं वइस्सदेवं करेइ, करेत्ता अतिहिपूयं करेइ, करेत्ता तओ पच्छा अप्पणा आहारं आहारेइ ॥
५२. तए णं से सोमिले माहणरिसी दोच्चं छट्रवखमण उवसंपज्जित्ताणं विहरइ॥ ५३. तए णं से सोमिले माहणरिसी दोच्चछवखमणपारणगंसि आयावणभमीओ
१. साए उडव (क) ।
ehokshi द्वारा सम्पादितवत्तिपत्र ३२) । २. दिसं (क)।
११. भगवं (क); सगधं (ख)। ३. कढिण (क)।
१२. मकलं (क)। ४. पत्तमोडं (क)।
१३. डंडदारु (क); दंडदारं (ख)। ५. उडवए (क)।
१४. ताई समिते (क,ख ग); भगवत्यामपि ६. दब्भकलसाहत्थगए (वृपा)।
(१११६४) च नैतत् पदं लभ्यते। ७. जलकिड्ड करेइ, करेत्ता जलाभिसेयं (व)। १५. असौ कोष्ठकवर्ती पाठो व्याख्यांशः प्रतीयते । ८. अगणि (क)।
१६. वेतंसावेइ (क)। ६. अग्गी (क)।
१७. सं० पा.-तं चेव सव्वं भाणियव्वं जाव १०. प्रस्तुतसूत्रस्य वृत्तौ भगवतीवृत्तावपि (पत्र आहार आहारेइ, नवरं इमं नाणत्तं- दाहि
५२०) च सार्धश्लोकस्य उल्लेखो लभ्यते-- णाए दिसाए जमे महाराया पत्थाणे पत्थियं 'अग्गिस्स दाहिणे' इत्यादि सार्धश्लोक: अभिरवखउ सोमिलं माहणरिसिं, जाणि य तद्यथा शब्दवर्जम् (A. S. Gopani, V.J. तत्थ कंदाणि य जाव अणुजाणउ ति कट्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org