SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ पढमं अज्झयणं ७३३ हारं कूणियस्स रण्णो पच्चप्पिणह, °वेहल्लं कुमारं च पेसेह ॥ १०६. तए णं से चेडए राया तं दूयं एवं वयासी-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, तहेव णं वेहल्लेवि कुमारे सेणिय स्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, सेणिएणं रण्णा जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके य हारे पुव्वदिण्णे तं जइ णं कूणिए राया वेहल्लस्स रज्जस्स य जणवयस्स य अद्धं दलयइ तो णं अहं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं कणियस्स रण्णो पच्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, न अण्णहा' - तं दूयं सक्कारेइ सम्माणेइ पडिविसज्जेइ॥ ११०. तए णं से दूए चेडएणं रण्णा पडिविसज्जिए समाणे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउघंट आसरहं दुरुहइ, दुरुहित्ता वेसालि नयरि मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता सुहेहि वसही- पायरासेहिं नाइविकिठेहिं अंतरावासेहि वसमाण-वसमाणे जेणेव चंपा नगरी तेणेव उवागच्छइ, उवागच्छित्ता जाव' कूणियं रायं जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी-‘एवं खलु सामी' ! चेडए राया आणवेइ जह चेव णं कुणिए राया सेणियस्स रणो पुत्ते चेल्लणाए देवीए अत्तए गर्म नत्तुए तहेव णं वेहल्लेवि कुमारे सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, सेणिएणं रण्णा जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके य हारे पुवदिण्णे, तं जइ णं कूणिए राया वेहल्लस्स रज्जस्स य जणवयस्स य अद्धं दलयइ तो णं अहं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं कुणियस्स रण्णो पच्चप्पिणामि, वेहल्लं च कुमारं पेसेमि । तं न देइ णं सामो! चेडए राया सेयणगं गंधहत्थि अट्ठारसवंकं च हार, वेहल्लं च नो पेसेइ ॥ १११. तए णं से कूणिए राया दोच्चंपि दूयं सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छ णं तुम देवाणुप्पिया ! वेसालि नयरिं । तत्थ णं तुमं मम अज्जगं चेडगं रायं जाव एवं वयाहि - एवं खलु सामी! कुणिए राया विण्णवेइ---जाणि काणि वि रयणाणि समुप्पज्जति सव्वाणि ताणि रायकुलगामीणि । सेणियस्स रण्णो रज्जसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पण्णा, तं जहा-सेयणए गंधहत्थी अट्ठारसवंके हारे । तं णं तुब्भे सामी ! रायकुलपरंपरागयं पीति" अलोवेमाणा सेयणगं गंधहत्थि अट्ठारसवंकं च हारं कुणियस्स रणो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह ।। १. पू०-उ० ११६६ । २. x (क,ख,ग); असौ पाठो वृत्त्याधारण स्वीकृतः । ३. ४ (क,ख,ग)। ४. सुभेहिं (क,ख,ग)। ५. सं० पा०-वसही जाव वद्धावेत्ता । वासेहिं __ (राय० सू० ६८३) । ६. राय० सू० ६८३ । ७. ४ (ख)। ८. सं० पा०-तं चेव भाणियव्वं जाव वेहल्लं । ६. पू०--उ० १।६६ । १०. उ० १११०७ । ११. य (ख)। १२. पीईयं (ग); ठिइयं (क्व०) । १३. अलोवेमाणे (क,ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy