SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ पढम अझयणं ७३१ अणेगेहि" कीलावणएहिं कीलावेइ, तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहरइ, नो कुणिए राया ॥ ६. तए णं तीसे पउमावईए देवीए इमीसे कहाए लढाए समाणीए अयमेयारूवे 'अज्झथिए चितिए पत्थिए मणोगए संकप्पे' समुप्पज्जित्था एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव' अणेगेहिं कीलावणएहिं कोलावेइ, तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहर इ, नो कुणिए राया, तं किण्णं अम्हं रज्जेण वा' •रट्टेण वा बलेण वा वाहणेण वा कोसेण वा कोट्ठागारेण वा' जणवएण वा, जइ णं अम्हं सेयणगे गंधहत्थी नत्थि ? तं सेयं खलु ममं कूणियं रायं एयमठें विण्णवित्तएत्तिकटु एवं संपेहेइ, संपेहेत्ता जेणेव कूणिए राया तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु कूणियं रायं° एवं वयासी –एवं खलु सामी ! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव अणेगेहिं कीलावणएहिं कीलावेइ, तं किण्णं सामी अम्हं रज्जेण वा जाव जणवएण वा, जइ णं अम्हं से यणए गंधहत्थी नत्थि?|| १००. तए णं से कूणिए राया पउमावईए देवोए एयमद्वं नो आढाइ नो परिजाणाइ तुसिणीए संचिट्ठइ॥ १०१. तए णं सा पउमावई देवी अभिक्खणं-अभिक्खणं कूणियं रायं एयमझें विण्णवेइ॥ १०२. तए णं से कूणिए राया पउमावईए देवीए अभिक्खणं-अभिक्खणं एयमलैं विण्णविज्जमाणे अण्णया कयाइ वेहल्लं कुमारं सद्दावेइ, सद्दावेत्ता सेयणगं गंधहत्थि अट्ठारसवंकं च हारं जायइ॥ १०३. तए णं से वेहल्ले कुमारे कूणियं रायं एवं वयासी–एवं खलु सामी ! सेणिएणं रण्णा जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसवंके य हारे दिण्णे, तं जइ णं सामी ! तुब्भे ममं रज्जस्स य जाव जणवयस्स य अद्धं दलयह तो णं अहं तुब्भं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं दलयामि ॥ १०४. तए णं से कूणिए राया वेहल्लस्स कुमारस्स एयमझें नो आढाइ नो परिजाणइ अभिक्खणं-अभिक्खणं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं जायइ । वेहल्लस्स चेडग-सरण-पदं १०५. तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रण्णा अभिक्खणं-अभिक्खणं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं [जाइज्जमाणस्स अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे सम्मुप्पज्जित्था --? ] एवं अक्खिविउकामे णं गिहिउकामे णं उद्दालेउकामे णं ममं कूणिए राया सेयणगं गंधहत्यि अट्ठारसवंकं च हारं 'तं जाव न अक्खिवइ १. तं चेव जाव णेगेहिं (क)। ६. सं० पा० -करयल जाव एवं । २. सं० पा०---अयमेयारूवे जाव समुप्पज्जित्था। ७. उ०११६६ । ३. उ० ११७। ८. अत्र आदर्शेषु किंचित् त्रुटित: पाठोस्ति, तत्४. किण्हं (क,ख,ग)। संबंधयोजनाय कोष्ठकान्तर्वर्ती पाठः ५. सं० पा० – रज्जेण वा जाव जणवएण। उल्लिखितः । प्रकरणवशादसी संगत: प्रतीयते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy