________________
मंगल-पदं
१.
अभिधेय-पदं
पदाभिधाण-पदं
पढमं पण्णवणापयं
Jain Education International
ववगयजर' - मरणभए, सिद्धे अभिवंदिऊण तिविहेणं । वंदामि जिणवरिंद, तेलोक्कगुरुं महावीरं ॥ १ ॥
सुरयण निहाणं जिणवरेण, भवियजणणिव्वुइकरेण । उवदंसिया भयवया, पण्णवणा सव्वभावा ॥२॥ अज्झयणमिणं चित्तं सुयरयणं दिट्ठिवाय-णीसंदं । जह वणियं भगवया, अहमवि तह वण्णइस्सामि ||३||
१. पण्णवणा २. ठाणाई ३. बहुवत्तव्वं ४. ठिई ५. विसेसा य । ६. वक्कंती' ७. उस्सासो ८. सण्णा ६. जोणी य १० चरिमाई ॥४॥
११. भासा १२. सरीर १३. परिणाम १४. कसाए १५. इंदिए १६. पओगे य । १७. लेसा १८. कायठिई या १६. सम्मत्ते २०. अंतकिरिया य ॥५॥
१. णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं ववगय° ( क, ख, घ); वृत्त्योर्नास्ति व्याख्यातः । २. अतोग्रे 'ख, ग, घ' सङ्केतितादर्शेषु गाथाद्वयं लभ्यतेवायगवरवंसाओ तेवीसइमेण धीरपुर । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीण ॥१॥ सुयसागरा विएऊण, जेण सुयरयणमुत्तमं दिनं । सीसगणस्स भगवओ तस्स नमो अज्जसामस्स ||२|| वृत्तिकृद्भ्यां इदं गाथायुगलं अन्यकर्तृकमिति
सूचयित्वापि व्याख्यातम् । अनयोः केचित् पाठभेदा अपि दृश्यन्ते – 'बुद्धीण बुद्धीणं (क, घ) ;
-
बुद्धीणा ( ख ) ; बुद्धी ( ग ) ; समिद्धबुद्धीणे' त्यत्र णाशब्दस्य ह्रस्वत्वं द्विशब्दस्य च दीर्घत्वात् (मवृ) । विएऊण -- विऊएण (ख); विणेऊण (क, घ, पु, मुद्रितमबू ) ; हस्तलिखितमलयगिरिवृत्तो 'विएऊण' इति पाठो दृश्यते हरिभद्रवृत्तौ च 'चियेऊण' इति पाठोस्ति ।
३. बुक्कंती ( ख ) ।
For Private & Personal Use Only
३
www.jainelibrary.org