SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ एगणवीस इमं पाहुडं ६८३ चउब्भागपलिओवमं ।। ३६. ता ताराविमाणे णं देवीणं पुच्छा । ता जहणणेणं अट्ठभागपलिओवमं, उक्कोसेणं साइरेगअट्ठभागपलिओवमं ॥ ३७. ता एएसि णं चंदिम-सूरिय-गह-णक्खत्त-तारारूवाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? ता चंदा य सूरा य-एते णं दोवि तुल्ला सव्वत्थोवा, णक्खत्ता संखेज्जगुणा, गहा संखेज्जगुणा, तारा संखेज्जगुणा ॥ एगूणवीसइमं पाहुडं १. ता कति णं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोएंति तवेंति पभासेंति आहितेति वएज्जा ? तत्थ खलु इमाओ दुवालस पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु-ता एगे चंदे एगे सूरे सव्वलोयं ओभासति उज्जोएति तवेति पभासेति'.. एगे एवमाहंसु १ एगे पुण एवमाहंसु ---ता तिण्णि चंदा तिण्णि सूरा सव्वलोयं ओभासंति उज्जोएंति तवेंति पभासेंति- एगे एवमासु २ एगे पुण एवमाहंसु-ता आहुट्टि' चंदा आहदि सुरा सव्वलोयं ओभासंति उज्जोएंति तवति पभासंति--एगे एवमाहंसू ३ एगे पण एवमाहंसू- एतेणं अभिलावेणं णतव्वं-सत्त चंदा सत्त सूरा ४ दस चंदा दस सरा ५ बारस चंदा बारस सूरा ६ बातालीसं चंदा बातालीसं सूरा ७ बावत्तरि चंदा बावतरि सरा८ बातालीसं चंदसत बातालीस सूरसतं ६ बावत्तरं चंदसतं बावत्तरं सरसतं १० बातालीसं चंदसहस्सं बातालीसं सूरसहस्सं ११ बावत्तरं चंदसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासंति उज्जोएंति तवेंति पभासेंति ---एगे एवमाहंसु १२ वयं पूण एवं वदामो-ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतराए जाव' परिक्खेवेणं पण्णत्ते । ता जंबुद्दीवे दोवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा १. पभासेति आहितेति वदेज्जा (ट,व); आख्यात क्रमेण ज्ञातव्याश्चतुर्थ्यां प्रतिपत्तौ प्रत्येक सप्त इति वदेत् वृत्त्योरपि सर्वत्र । चन्द्राः सूर्याश्च वक्तव्याः । पंचम्यां दश एव २. आउठ्ठि (ग,घ); आउट्टि (ट)। यावद् द्वादशभ्यां प्रतिपत्तौ द्वासप्ततं चन्द्रसहस्रं ३. अत: परं चन्द्रप्रज्ञप्ते: 'ट,व' संकेतितयोः प्रत्योः द्वासप्ततं सूर्यसहस्रमिति । चन्द्रप्रज्ञप्तिवृत्तौ च भिन्ना पाठपद्धतिर्दृश्यते, ४. सू० १।१४ । ५. अतः परं सूर्य प्रज्ञप्ते: 'क,ग,घ' संकेतितेष पडिवत्तीओ ताओ चेव इहपि णेयव्वा । आदर्शषु अतिरिक्तः पाठो लभ्यते--ता ता णवरं सत्त य दस जाव ता बावत्तरिचंद- जम्बुद्दीवे २ केवतिया चंदा पभासिसु वा सहस्सं बावत्तरिसूरियसहस्सं सबलोयं ओभा- पभासिति वा पभासिस्संति वा ? केवतिया संति जाव आहितेति वदेज्जा एगे एवं । चंवृ सूरिया तविसु वा तवेंति वा तविस्संति वा ? ----या एव तृतीये प्राभते द्वादशप्रतिपत्तयः केवतिया णक्खत्ता जोयं जोइसु वा जोएंति उक्तास्ता एव इहापि ज्ञातव्याः, नवरमनेन वा जोइस्संति वा? केवतिया गहा चार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy