________________
५६८
जंबुद्दीवपण्णत्ती जेवामूले आसाढे, जं वा विहप्फइ' महग्गहे दुवालसेहिं संवच्छरेहि सव्वणक्खत्तमंडलं समाणेइ । सेत्तं णक्खत्तसंवच्छरे ।
१०५. जुगसंवच्छरे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा—चंदे चंदे अभिवड्डिए' चंदे अभिवड्डिए चेव ॥
१०६. पढमस्स णं भंते ! चंदसंवच्छरस्स कइ पव्वा पण्णत्ता ? गोयमा ! चउव्वीसं पव्वा पण्णत्ता॥
१०७. बिइयस्स णं भंते ! चंदसंवच्छरस्स कइ पव्वा पण्यत्ता? गोयमा! चउव्वीसं पव्वा पण्णत्ता॥
१०८. एवं पुच्छा तइयस्स । गोयमा ! छव्वीसं पव्वा पण्णत्ता । १०६. चउत्थस्स चंदसंवच्छरस्स चोव्वीसं पव्वा पण्णत्ता ।
११० पंचमस्स णं अभिवड्डियस्स छव्वीसं पव्वा पण्णत्ता । एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए पण्णत्ते । सेत्तं जुगसंवच्छरे॥
१११. पमाणसंवच्छरे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा—णक्खत्ते चंदे उऊ' आइच्चे अभिवड्डिए । सेत्तं पमाणसंवच्छरे ॥
११२. लक्खणसंवच्छरे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहागाहा--
समयं णक्खत्ता जोगं जोयंति समयं उद् परिणमंति। णच्चुण्ह णाइसीओ, बहूदओ होइ णक्खत्ते ॥१॥ ससि समगं' पुण्णमासिं, जोएंति विसमचारिणक्खत्ता । कडुओ बहूदओ वा', तमाहु संवच्छरं चंदं ॥२॥ विसमं पवालिणो परिणमंति, अणुदूसु देंति फुप्फफलं । वासं न सम्म वासइ, तमाहु संवच्छरं कम्मं ॥३॥ पुढविदगाणं तु रस, पुप्फफलाणं च देइ आइच्चो। अप्पेणवि वासेणं, सम्म निप्फज्जए सासं ॥४॥ आइच्चतेयतविया, खणलवदिवसा उऊ परिणमंति । 'पूरेइ य णिण्णथले, तमाहु अभिवड्डियं जाण ॥५॥
१. वहस्सई (अ,क,ख,ब,स)। २. अहिवढिए (अ,ब) अग्रेपि। ३. उडू (अ); उदू (क,ख,त्रि,ब)। ४. जोएंति (अ,क,ब)। ५. 'ससि' त्ति विभक्तिलोपात् शशिना (हीव)। ६. समयं (अ,ब); समय (क,स); समग
(ख,त्रि,प); सगल (ठाणं श२१३१२)। ७. या (अ,ख,ब); आ (प)। ८. अणुऊसु (प)।
६. च (प)। १०. सस्सं (क,ख,त्रि,प)। ११. पूरिति य णिण्णतले (अ,ब); स्थानागे
(५।२९३३५) 'पूरेति रेणु थलयाई' इति पाठो लभ्यते, किन्तु सूर्यप्रज्ञप्ति-चन्द्रप्रज्ञप्त्योः (१०।१२६) 'पूरेति णिण्णथलए' इति पाठो दृश्यते । वृत्तिकृता मलयगिरिणापि निम्नस्थानानि स्थलानि च जलेन पूरयति' इति व्याख्यातमस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org