________________
जंबुद्दीवपण्णत्ती
१६३. कहि णं भंते ! महाविदेहे वासे मंगलावत्ते' णाम विजए पण्णत्ते ? गोयमा ! णीलवंतस्स दक्खिणेणं, सीयाए उत्तरेणं, णलिणकूडस्स पुरथिमेणं, पंकावईए पच्चत्थिमेणं, एत्थ णं मंगलावत्ते णाम विजए पण्णत्ते । जहा कच्छविजए तहा एसो वि भाणियव्वो जाव' मंगलावत्ते य इत्थ देवे परिवसइ । से एएणठेणं ।।
१६४. कहि णं भंते ! महाविदेहे वासे पंकावईकुंडे णामं कुंडे पण्णत्ते ? गोयमा ! मंगलावत्तस्स पुरत्थिमेणं, पुक्खल विजयस्स पच्चत्थिमेणं, णीलवंतस्स दाहिणे नितंबे, एत्थ णं 'पंकावइकुंडे णामं कुंडे पण्णत्ते', तं चेव गाहावइकुडप्पमाणं ॥
१६५. तस्स णं पंकावइकुंडस्स दाहिणिल्लेणं तोरणेणं पंकावती महाणदी पवूढा समाणी मंगलावत्त-पुक्खलविजए' दुहा विभयमाणी-विभयमाणी अवसेसं तं चेव" गाहावईए॥
१६६. कहि णं भंते ! महाविदेहे वासे पुक्खले" णामं विजए पण्णत्ते ? गोयमा ! णीलवंतस्स दाहिणणं, सीयाए उत्तरेणं, पंकावईए पुरत्थिमेणं, एगसेलस्स२ वक्खारपव्वयस्स पच्चत्थिमेणं, एत्थ णं पुक्खले णामं विजए पण्णत्ते। जहा कच्छविजए तहा भाणियव्वं जाव पुक्खले य इत्थ देवे महिड्डीए पलिओवमदिईए परिवसइ । से एएणठेणं ॥
१६७. कहि णं भंते ! महाविदेहे वासे एगसेले णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! पुक्खलचक्कवट्टिविजयस्स" पुरत्थिमेणं, पोक्खलावतीचक्कवट्टिविजयस्स पच्चत्थिमेणं, णीलवंतस्स दक्खिणेणं, सीयाए उत्तरेणं, एत्थ णं एगसेले णामं वक्खारपव्वए पण्णत्ते, चित्तकूडगमेणं णेयव्वो जाव५ देवा आसयंति ॥
१६८. चत्तारि कूडा, तं जहा-सिद्धाययणकूडे एगसेलकूडे पुक्खलकूडे ६ पुक्खलावईकूडे । कूडाणं तं चेव पंचसइयं परिमाणं जाव' एगसेले य देवे महिड्डीए॥
१६६. कहि णं भंते ! महाविदेहे वासे पुक्खलावई णामं चक्कवट्टिविजए पण्णत्ते ? गोयमा ! णीलवंतस्स दक्खिणेणं, सीयाए उत्तरेणं, उत्तरिल्लस्स सीयामुहवणस्स पच्चत्थिमेणं, एगसेलस्स वक्खारपव्वयस्स पुरत्थिमेणं, एत्थ णं महाविदेहे वासे पुक्खलावई णाम विजए पण्णत्ते-उत्तरदाहिणायए, एवं जहा कच्छविजयस्स जाव'८ पूक्खलावई य
१. णंगलावत्ते (अ,क,ब)।
1. ग्रन्थान्तरे वेगवतीत्यस्या नाम पठ्यते (पूर्व) । २. जं० ४।१६७-१७७ ।
६. पुक्खलावत्तविजए (स)। ३. पंकवई (अ,क,ब) प्रायः सर्वत्र ।
१०. ० ४.१८३ ४. पोक्खलावइस्स (अ,ब); पुक्खलावइस्स ११. पोक्खले (अ,त्रि,ब) ।
(क,ख,स)। स्थानाङ्ग (२।३४०) पि १२. एगसेलगस्स (अ,ब) । "पुक्खला' इति पाठो दृश्यते ।
१३. जं० ४.१६७-१७७ । ५. पंकावइ (ब,क,ख,त्रि,ब,स); पंकावइ जाव १४. पोक्खलाव३० (अ,ब); पुक्खलावइ (क,ख)। कुंडे पण्णत्ते (प)।
१५. जं० ४।१७८,१७६ । ६. जं० ४।१८२।
१६. पुक्खलावत्तकूडे (प)। ७. सं० पा०-गाहावइकुंडप्पमाणं जाव १७. जं० ४।१८० । मंगलावत्त ।
१८. जं० ४.१६७-१७७ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org