________________
१०४
जंबुद्दीवपण्णत्ती दाहिणेणं, अट्ठो', एत्थ' णं चित्तकूडे णाम देवे महिड्डीए जाव रायहाणी। से तेणठेणं ।।
१८१. कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते ? गोयमा ! सीयाए महाणईए उत्तरेणं, णीलवंतस्स वासहरपव्वयस्स दाहिणेणं, गाहावईए महाणईए पच्चत्थिमेणं, चित्तकूडस्स वक्खारपव्वयस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते-उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवरं...खेमपुरा रायहाणी, सुकच्छे राया समुप्पज्जइ, तहेव सव्वं ॥
१८२. कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे णामं कुंडे पण्णत्ते ? गोयमा ! सुकच्छस्स विजयस्स पुरथिमेणं, महाकच्छस्स विजयस्स पच्चत्थिमेणं, णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे णामं कुंडे पण्णत्ते, जहेव रोहियंसा कुंडे तहेव जाव 'गाहावइदीवे भवणे ॥
१८३. तस्स णं गाहावइस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पढा समाणी सुकच्छ-महाकच्छविजए दुहा विभयमाणी-विभयमाणी अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महाणइं समप्पेइ । गाहावई णं महाणई पवहे य मुहे य सव्वत्थ समा पणवीसं जोयणसयं विक्खंभेणं, अड्डाइज्जाइं जोयणाई उव्वेहेणं, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहि संपरिक्खित्ता, दुण्हवि वण्णओ ॥
१८४. कहि णं भंते ! महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं, सीयाए महाणईए उत्तरेणं, पम्हकूडस्स" वक्खारपव्वयस्स" पच्चत्थिमेणं, गाहावईए महाणईए पुरथिमेणं, एत्थ णं महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते, सेसं जहा कच्छस्स विजयस्स जाव महाकच्छे इत्थ देवे महिड्डीए, अट्ठो य भाणियव्वो॥
१८५. कहि णं भंते ! महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! णीलवंतस्स दक्खिणेणं सीयाए महाणईए उत्तरेणं महाकच्छस्स पुरत्थिमेणं, कच्छगावईए पच्चत्थिमेणं, एत्थ णं महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए १. x (अ,क,ख,त्रि,प,स)।
भिन्नापि पाठपरम्परा दृश्यते, तस्यां ग्राहा२. x (अ,ब) ।
वतीद्वीपस्योल्लेखो नास्ति. किन्तु 'गाहावइ. ३. जं०४१५१,५२ ।
देवीभवणे' एष पाठः सम्मतोस्ति, स च ४ जं०४।१६७-१७७ ।
पाठान्तरत्वेन स्वीकृतः। ५. णवरि (क); णरि (ख,त्रि) ।
८. पणुवीसं (अ,कात्र,ब,स)। ६. जं०४१४०,४१ ।
६.जं० १११०-१३ । ७. गाहावइदेवी भवणे (अ,ब,स, पुव); असौ १०. बम्हकूडस्स (क, ख, त्रि, प, स); ब्रह्मकूट
सक्षिप्तपाठः रोहितांशकुण्डाय समर्पितोस्ति, (पूर्व) प्रायः सर्वत्र । तत्र 'तस्स णं रोहियंसप्पवायकुंडस्स बहुमज्झ- ११. x (अ,क,ख,त्रि,प,ब,स); अत्र लिपिसङ्खदेसभाए एत्थ णं महं एगे रोहियंसदीवे पात् केवलं 'पव्वयस्स' इति पाठो दृश्यते। णामं दीवे पण्णत्ते' इति पाठोस्ति तेनात्र १२. जं० ४।१६७-१७७ । 'गाहावइदीवे' इति पाठ एव युक्तोस्ति । एका १३. कच्छावइस्स (क,प); कच्छावयस्स (स)।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International