SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ४६८ जंबुद्दीवपण्णत्ती मूले विच्छिण्णे, मज्झे संखित्ते, उरि तणुए, सव्वकणगामए' अच्छे वेइया-वणसंडवण्णओ । एवं सेसावि कूडा ।। १५७. जंबूए णं सुदंसणाए दुवालस णामधेज्जा पण्णत्ता, तं जहा--- गाहा सुदंसणा अमोहा य, सुप्पबुद्धा जसोहरा। विदेहजंबू सोमणसा, णियया णिच्चमंडिया ॥१॥ सुभद्दा य विसाला य, सुजाया सुमणा वि या। सुदंसणाए जंबूए, णामधेज्जा दुवालस ॥२॥ १५८. जंबूए णं अट्ठमंगलगा ॥ १५६. से केणठेणं भंते ! एवं वुच्चइ-जंबू सुदंसणा? जंब सुदंसणा? गोयमा! जंबूए णं सुदंसणाए अणाढिए णामं देवे जंबुद्दीवाहिवई परिवसइ-महिड्ढीए । से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं, जंबुद्दीवस्स णं दीवस्स, जंबूए सुदंसणाए, अणाढियाए रायहाणीए, अण्णेसिं च बहूणं देवाण य देवीण य जाव विहरई । से तेणठेणं गोयमा ! एवं वुच्चइ.-जंबू सुदंसणा-जंबू सुदंसणा। अदुत्तरं च णं गोयमा ! जंबू सुदंसणा जाव भुवि च भवइ य भविस्सइ य धुवा णियया सासया अक्खया अवट्ठिया ॥ १६०. कहि णं भंते ! अणाढियस्स देवस्स अणाढिया णामं रायहाणी पण्णत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं, जं चेव पुव्ववण्णियं जमिगापमाणं तं १. कणगमए (अ त्रि,ब)। शान्तिचन्द्रेण प्रस्तुतपाठस्य विषये एका महत्त्व२. जं०१।१०-१३। पूर्णा टिप्पणी कृतास्ति-यद्यप्यनादृता राज३. जी० ३१६८९-६९८ । धानीप्रश्नोत्तर सूत्रे सुदर्शनाशब्दप्रवृत्तिनिमित्त४. णितिया (अ,क,ख,त्रि,ब,स)। प्रश्नोत्तरसूत्रनिगमनसूत्रान्तर्गते बहष्वादशेष ५. भद्दा (अ,क,ख ब,स)। दृष्टे तथापि 'से तेणठेण' मित्यादि निगमन६. णं उप्पि (अ,ब)। सूत्रमुत्तरसूत्रान्तरमेव वाचयितणामव्यामोहाय ७. मंगला (क,ख,स)। उपलक्षणाद् ध्वजच्छ- सूत्रपाठेस्माभिलिखितं व्याख्यातं च, उत्तरसूत्रा. त्रादिसूत्राणि वाच्यानि (शावृ)। नन्तरं निगमनसूत्रस्यैव यौक्तिकत्वादिति, अथा८. x (प)। . . परं गौतम ! यावच्छब्दाज्जम्ब्वाः सुदर्शनाया ६. जं०४।१५१ । एतच्छाश्वतं नामधेयं प्रज्ञप्तं यन्न कदाचिन्ना१०. जी० ३।३५०, ... सीदित्यादिकं ग्राह्य नाम्नः शाश्वतत्वं दर्शितम्, ११. अतः परं प्रस्तुतसूत्रस्य समग्रोपि पाठः ‘प' अथ प्रस्तुतवस्तुनः शाश्वतत्वमस्ति नवेत्यासङ्कतितां प्रति शान्तिचन्द्रीयवृत्तिं च मुक्त्वा शङ्कां परिहरन्नाह -'जंबुसुदंसणा' इत्यादि, सर्वेष्वपि आदर्शेषु वृत्तिद्वयेपि च परवर्तितसूत्रे व्याख्याऽस्य प्राग्वत् । 'निरवसेसो' इति पदानन्तरं विद्यते । उपाध्याय- १२. जं० ११४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy