________________
चउत्थो वक्खारो
४६५
कंचणगपव्वया पण्णत्ता- एग जोयणसयं उड्ढं उच्चत्तेणं---- गाहा
मूलंमि जोयणसयं, पण्णत्तरि जोयणाई मज्झंमि । उवरितले कंचणगा, पण्णासं जोयणा हुँति ॥१॥ मूलंमि तिण्णि सोले, सत्तत्तीसाइं दुण्णि मज्झंमि । अट्ठावण्णं च सयं, उवरितले परिरओ होइ ॥२॥ पढमोत्थ' नीलवंतो', बितिओ उत्तरकुरू मुणेयव्वो।
चंदद्दहोत्थ तइओ, एरावण मालवंतो य ॥३॥ एवं वण्णओ, अट्ठो पमाणं पलिओवमट्टिइया देवा ॥
१४३. कहि णं भंते । उत्तरकुराए कुराए जंबूपेढे णामं पेढे पण्णत्ते ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं, मंदरस्स उत्तरेणं [उत्तरपुत्थिमेणं ?५], मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं [गंधमादणस्स वक्खारपव्वयस्स पूरत्थिमेणं ? ६]. सीयाए महाणईए पुरथिमिल्ले कूले, एत्थ णं उत्तरकुराए कुराए जंबूपेढे णामं पेढे पण्णत्तं--पंच जोयणसयाई आयाम-विक्खंभेण, 'पण्णरस एक्कासीयाई" जोयणसयाई किंचिविसेसाहियाइं परिक्खेवेणं, बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं, तयणंतरं च णं 'मायाए-मायाए'१० पदेसपरिहाणीए परिहायमाणे-परिहायमाणे सव्वेसु णं चरिमपेरंतेसु दो-दो गाउयाई बाहल्लेणं, सव्वजंबूणयामए अच्छे । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते । दुण्हंपि वण्णओ" ॥
१४४. तस्स णं जंबू पेढस्स चउद्दिसि एए चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ जाव तोरणाई॥
१४५. तस्स णं जंबूपे ढस्स बहुमज्झदेसभाए, एत्थ णं मणिपेढिया पण्णत्ता- अट्ठजोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं ।
जंबू सुदंसणा पण्णत्ता-अट्ट जोयणाई उड्ढं उच्चत्तेणं, अद्धजोयणं उव्वेहेणं । तीसे णं खंधो दो जोयणाई उड्ढं उच्चत्तेणं, अद्ध
१. पढमित्थ (क,ख,त्रि,प,स)।
तथापि 'गंध मादणस्स वक्खारपव्वयस्स पुर२. णेल मंतो (अ,ब)।
त्थिमेणं इति' पाठो युज्यते । जीवाजीवाभिगमे ३. पितिओ (अ,व)।
(३।६६८) पि एवंविधः पाठो लभ्यते । ४. एरावय (प,शावृ)।
७. पण्णरसे एक्कतीसाइं (अ,ब); पण्णरसेक्का५. यथा देवकुरुप्रकरणे (४।२०७) मंदरस्स सीयाई (क,ख,त्रि,स)।
पव्वयस्स दाहिणपच्चत्थिमेणं इति पाठोस्ति ८.४ (अ,ब)। तथात्रापि' 'मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं' 8. विसेसाहिए (अ,क,ख,त्रि,ब,स)। इति पाठो युज्यते। जीवाजीवाभिगमे १०. माताए २ (अ,त्रि,ब)।
(३।६६८) पि एवंविधः पाठो लभ्यते । ११. जं० १।१०-१३ । ६. यथा देवकुरुप्रकरणे (४।२०७) 'विज्जुप्पभस्स १२. जी० ३।२८७-२६१ ।
वक्खारपव्वयस्स पुरस्थिमेणं' इति पाठोस्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org