________________
चउत्यो वक्खारो
४६३ उड्ढं उच्चत्तेणं, अद्धकोसं उच्वेहेणं, अद्धकोसं बाहल्लेणं, वइरामय-वट्टलट्ठसंठिय-सुसिलिट्ठपरिघट्टमट्ठसुपतिढा वण्णओ' । वेइगा-वणसंड-तिसोवाण-तोरणा य भाणियव्वा ॥
१२६. तासि णं सभाणं सुहम्माणं छच्च मणोगुलियासाहस्सीओ पण्णत्ताओ, तं जहापुरस्थिमेणं दो साहस्सीओ पण्णत्ताओ, पच्चत्थिमेणं 'दो साहस्सीओ" दाहिणेणं एगा साहस्सी, उत्तरेणं एगा जाव' दामा चिट्ठति ॥
१३०. एवं गोमाणसियाओ, णवरं-धवघडियाओ ॥ १३१. तासि णं सुधम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते ।। १३२. मणिपेढिया दो जोयणाई आयाम-विक्खंभेणं, जोयणं बाहल्लेणं ।। १३३. तासि णं मणिपेढियाणं उप्पि माणवए चेइयखंभे महिंदज्झयप्पमाणे ॥
१३४. उरि छक्कोसे" ओगाहित्ता हेदा छक्कोसे वज्जित्ता 'जिणसकहाओ पण्णत्ताओ१३ ॥
१३५. माणवगस्स पुव्वेणं सीहासणा सपरिवारा, पच्चत्थिमेणं मयणिज्जा, वण्णओ५ ॥
१३६. सयणिज्जाणं उत्तरपुरत्थिमे दिसिभाए खुड्डगमहिंदज्झया मणिपेढियाविहूणा महिंदज्झयप्पमाणा८॥
१३७. तेसिं अवरेणं चोप्पाला पहरणकोसा। तत्थ णं बहवे फलिहरयणपामोक्खा जाव चिट्ठति ॥
१३८. सुहम्माणं उप्पि अट्ठमंगलगा ॥
१३६. तासि णं उत्तरपुरत्थिमेणं सिद्धायतणा२२ । एसेव जिणघराणवि गमो, णवरं२3इमं णाणत्तं -एतेसि णं बहुमज्झदेसभाए पत्तेयं-पत्तेयं मणिपेढियाओ दो जोयणाई आयाम
१. जी० ३।३९३,३६४ ।
३१४०२,४०३ सूत्रम् । २. उक्ता महेन्द्रध्वजा, अथ पुष्करिण्यः ताश्च ११,१२. छस्सक से (अ,क,ख,त्रि,ब,स)। 'वेइयावणसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते १३. जिणसकहा वण्णओ (क,स)। (शा)।
१४. जी० ३।४०४,४०५ । ३. जी० ३।३६५,३६६ ।
१५. जी० ३१४०६,४०७ । ४. दोण्णि (अ,ब); दुण्णि (क,ख,त्रि,स)। १६. उत्तरओ (अ,क,ख,त्रि,ब,स)। ५ जी० ३।३६७ ।
१७. खुड्डाग (क,ख,स)। ६. जी० ३।३६८।
१८. जी० ३।४०८.४०६ । ७. धूवघडिया (अ,ब); धूवघडिओ (क,ख, १६. °पामुक्खा (क,ख,त्रि,प,स)। त्रि,स)।
२०. जी० ३१४१० ८. अत्र मणिवर्णादयो वाच्याः उल्लोकाः पद्मलता- २१. सुधर्मयोरुपर्यष्टाष्टमङ्गलकानि इत्यादि तावद्
दयोपि च चित्ररूपाः (शा); जी० ३१३६६, वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्न४००।
मया इत्यादि (शा)। ६. जं०४।१३२।
२२. सिद्धायणाओ (अ,ब)। १०. पूर्णपाठावबोधार्थं द्रष्टव्यं जीवाजीवाभिगमस्य २३. णवरि (अ,क,ब,स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org