________________
चरथो वक्खारो
सहस्साइं सत्त य पंचणउए जोयणसए परिक्खेवेणं, अद्धकोसं' च बाहल्लेणं, सव्वजंबुणयामया अच्छा, पत्तेयं - पत्तेयं पउमवरवेइयापरिक्खित्ता, पत्तेयं-पत्तेयं वणसंडवण्णओ भाणियव्वो, तिसोवाणपडिरूवगा तोरणा चउद्दिसि भूमिभागो य भाणियव्वो ।
११६. तस्स णं बहुमज्झदेसभाए, एत्थ णं 'एगे पासायवडेंसए पण्णत्ते" [ दुवे पासायवडेंसया पण्णत्ता ? ] - बावट्ठ जोयणाई अद्धजोयणं च उड्ढं उच्चत्तेणं, एक्कतीसं जोयणाई कोस च आयाम - विक्खंभेणं, वण्णओ', उल्लोया भमिभागा सीहासणा सपरिवारा। एवं पासा पंतीओ एक्कतीसं जोयणाई कोसं च उड्ढं उच्चत्तेणं, साइरेगाइं अद्धसोलसजोयणाई आयाम - विक्खंभेणं । बिइयपासायापंती ते णं पासायवडेंसया साइरेगा इं अद्धसोलसजोयणाई उड्ढं उच्चत्तेणं, साइरेगाई अद्धट्टमाई जोयणाई आयाम - विक्खंभेणं । तइयपासायापंती ते णं पासायवडेंसया साइरेगाई" अट्टमाई जोयणाई उड्ढं उच्चत्तेणं, साइरेगाई अद्भुदुजोयणाई आयाम विक्खंभेणं, वण्णओ", सीहासणा सपरिवारा२ ॥
१२०. तेसि णं मूलपासायवडेंसयाणं उत्तरपुरत्थिमे दिसीभाए, एत्थ णं जमगाणं देवाणं सभाओ सुहम्माओ पण्णत्ताओ अद्धतेरस जोयणाई आयामेणं, छस्सकोसाइं जोयविक्खंभे, व जोयणाई उड्ढं उच्चत्तेणं, अणेगखंभसयसण्णिविट्ठा, सभावण्णओ'३ ॥ १२१. तासि णं सभाणं सुहम्माणं तिदिसिं तओ दारा पण्णत्ता । ते णं दारा दो जोयणाई उड्ढं उच्चत्तेणं, जोयणं विक्खंभेणं, तावइयं चेव पवेसेणं, सेया, वण्णओ जाव ४ १. अद्धजोयणं (अ, क,ख, त्रि, बस, पुवृ, ही वृ); अत्र 'जोयणं' इति पदं लिपिप्रमादादागतमिति सम्भाव्यते, हरिविजयसूरिणा उपाध्यायपुण्यसागरेण च आदर्शेषु यथा पाठो लब्धस्तथैव टीकितः । जीवाजीवाभिगमे (३/३६१) 'अद्धको सं' इत्येव पाठो दृश्यते ।
२. जी० ३।३६२-३६४ ।
३. x ( अ, क, ख, त्रि,ब, स, पुवृ, ही वृ ) । ४. चिन्हाङ्कितपाठस्य स्थाने 'दुवे मूलपासायवडेसया पण्णत्ता' इति पाठो युज्यते, एषा सम्भावना १२० सूत्रस्य 'तेसि णं मूलपासायवडेंसयाणं' इति पाठेन संपुष्टा भवति । किन्तु सर्वादशेष्वपि पातायवडेंसए पण्णत्ते' इति पाठो लभ्यते । महोपाध्यायपुण्यसागरेण प्रस्तुतप्रश्नस्य समाधानार्थं कश्चित् प्रयत्नः कृतः - एकवचननिर्देशस्तु एकैकस्मिन् भूमिभागे एकै कस्य प्रासादस्य सद्भावात् ।
५. जी० ३।३६४-३६७ ।
६. प्रस्तुतप्रकरणे संक्षिप्तः पाठः उपलभ्यते, अस्य
Jain Education International
४६१
सम्यगवबोधार्थं जीवाजीवाभिगमस्य ३।३६८ सूत्रमवलोकनीयमस्ति । तत्र एवं पाठो विद्यते'से णं पासायवडेंसए अण्णेहिं चउहिं' तदद्धुच्चतप्पमाणमेते हि पासा यवडेंस एहि सव्वतो समंता संपरिक्खित्ते । ते णं पासायवडेंसगा एगतीसं जोयणाई' इत्यादि ।
७ बीतित (अस); द्रष्टव्यं जीवाजीवाभिगमस्य ३।३६६ सूत्रम् ।
८. ( अ, क, ख, त्रि, ब, स ) ।
६. द्रष्टव्यं जीवाजीवाभिगमस्य ३ | ३७० सूत्रम् । १०. x ( अ, क, ख, त्रि, ब, स ) । ११. जी० ३।३७० ।
१२. यद्यपि जीवाभिगमे विजयदेवप्रकरणे तथा श्री भगवत्यङ्गवृत्तौ चम प्रकरणे प्रासादपंक्तिचतुष्कं तथाप्यत्र यमकाधिकारे पंक्तित्रयं बोध्यम् (शावृ) ।
१३. जी० ३।३७२ ।
१४. जी० ३।३७३ ।
For Private & Personal Use Only
www.jainelibrary.org