________________
तइत्र वक्खारौ
तं चंचलायमाणं, पंचमिचंदोवमं महाचावं । छज्जइ वामे हत्थे, णरवइणो तंमि विजयंमि ॥४॥
१३२. तए णं से सरे भरहेणं रण्णा उड्ड वेहासं णिसट्ठे समाणे खिप्पामेव बावतर जोयणाई गंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए ||
१३३. तए णं से चुल्ल हिमवंतगिरिकुमारे देवे मेराए सरं णिवइयं पासइ, पासित्ता आसुरुत्ते रुट्ठे' चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउडि णिलाडे साहरइ, साहरित्ता एवं वयासी-केस णं भो ! एस अपत्थियपत्थर दुरंतपंतलक्खणे हीणपुण्णचाउ से हिरिसिरिपरिवज्जिए, जेणं मम इमाए एयारुवाए दिव्वाए देवड्ढीए दिव्वाए देवजुईए दिव्वेणं देवाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पि अप्पुस्सुए मेराए सरं णिसिरइत्तिकट्टु सीहासणाओ अब्भुट्ठेइ, अब्भुट्ठेत्ता जेणेव से णामायके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामाहयकं सरं गेहइ, गेण्हित्ता णामकं अणुप्पवाएइ, णामकं agar area इमे एयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाउप्पन्ने खलु भो ! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं चुल्लहिमवंतगिरिकुमाराणं देवाणं राईणमुवत्थाणियं करेत्तए, तं गच्छामि णं अपि भरहस्स रण्णो उवत्थाणियं करेमित्तिकट्टु एवं संपेहेइ, संपेहेत्ता सव्वोसहिं च मालं गोसीसचंदणं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं दहोदगं च गेण्हइ, गेण्हित्ता ताए उक्किट्ठाए' तुरियाए चवलाए जइणाए सीहाए सिग्घाए उद्धयाए दिव्वाए देवगईए वीईवयमाणे - वीईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छित्ता अंतलिक्खपडिवण्णे सखिखिणीयाई पंचवण्णाई वत्थाई पवर परिहिए करयलपरिग्गहियं दसण्णहं सिरसावत्तं मत्थए अंजलि कट्टु भरहं रायं जपणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी - अभिजिए णं देवाणुप्पिएहि केवलकप्पे भरहे वासे' उत्तरेणं चुल्लहिमवंतगिरिमेराए अहण्णं देवाणुप्पियाणं विसयवासी,' 'अहणं देवाप्पियाणं आणत्ती- किंकरे अहण्णं देवाणुप्पियाणं उत्तरिल्ले अंतवाले तं पडिच्छंतु णं देवाणुप्पिया ! ममं इमेयारूवं पीईदाणंत्तिकट्टु सव्वोसहि च मालं गोसीसचंदणं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं दहोदगं च उवणेइ ॥
१३४. तए णं से भरहे राया चुल्लहिमवंतगिरिकुमारस्स देवस्स इमेयारूवं पीईदाणं परिच्छइ, पडिच्छित्ता चुल्लहिमवंतगिरिकुमारं देवं सक्कारेइ, सम्माणेइ, सक्कारेत्ता सम्मात्तापडिविसज्जेइ ॥
१३५. तए णं से भरहे राया तुरए णिगिण्हइ, णिगिरिहत्ता रहं परावत्तेइ, परावत्तेत्ता जेणेव उसहकूडे तेणेव उवागच्छइ, उवागच्छित्ता उसहकूडं पव्वयं तिक्खुत्तो रहसिरेणं फुसइ, फुसित्ता तुरए णिगिues, णिगिरिहत्ता रहं ठवेइ, ठवेत्ता छत्तलं दुवालसंसियं अट्टकण्णिय अहिगरणिसंठियं सोवण्णियं कागणिरयणं परामुसइ, परामुसित्ता उसभकूडस्स
१. सं० पा० रुट्ठे जाव पीइदाणं सव्वोसहि च मालं गोसीसचंदणं कडगाणि जाव दहोदगं ।
२. सं० पा० - उक्किट्ठाए जाव उत्तरेणं ।
૪૪૨
Jain Education International
३. सं० पा० विसयवासी जाव अहण्णं । ४. सं० पा० - अंतवाले जाव पडिविसज्जेइ ।
For Private & Personal Use Only
www.jainelibrary.org