________________
४१६
तइओ वक्खारो पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव विजयखंधाबारणिवेसे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता तुरगे णिगिण्हइ, णिगिण्हित्ता रहं ठवेइ, ठवेत्ता रहाओ पच्चोरुहति, पच्चोरुहित्ता जेणेव मज्जणघरे तेणेव उवागच्छति, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता जाव ससिव्व पियदंसणे णरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता, जेणेव भोयणमंडवे तेणेव उवागच्छइ, उवागच्छित्ता भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारेत्ता भोयणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे णिसीयइ, णिसीइत्ता अट्ठारस सेणि-प्पसेणीओ सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! उस्सुक्कं उक्करं उक्किट्ठ अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणगतालायराणुचरियं अणुद्धयमुइंग अमिलायमल्लदामं पमुइयपक्कीलिय-सपुरजणजाणवयं विजयवेजइयं वरदामतित्थकुमारस्स देवस्स अट्ठाहियं महामहिमं करेह, करेत्ता मम एयमाणत्तियं पच्चप्पिणह ॥
४२. तए णं ताओ अट्ठारस सेणि-प्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्टतुट्ठाओ जाव अट्टाहियं महामहिमं करेंति, करेत्ता एयमाणत्तियं पच्चप्पिणंति ॥
४३. तए णं से दिव्वे चक्करयणे वरदामतित्थकुमारस्स देवस्स अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता अंतलिक्खपडिवण्णे' 'जक्खसहस्ससंपरिवुडे दिव्वतुडियसहसण्णिणादेणं पूरेते चेव अंवरतलं उत्तरपच्चत्थिमं दिसि पभासतित्थाभिमुहे पयाते यावि होत्था ॥
४४. तए णं से भरहे राया तं दिव्वं चक्करयणं उत्तरपच्चत्थिमं दिसि पभासतित्थाभिमुहं पयातं चावि पासइ, पासित्ता तहेव जाव' पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणसमुदं ओगाहेइ जाव से रहवरस्स कुप्परा उल्ला' ।।
४५. तए णं से भरहे राया तुरगे निगिण्हई, निगिण्हत्ता रहं ठवेइ, ठवेत्ता धj परामुसइ जाव उसु णिसिरइ
परिगरणिगरियमझो, वाउयद्धसोभमाणकोसेज्जो। चित्तेण सोभते धणुवरेण इंदोव्व पच्चक्खं ॥१॥ तं चंचलायमाणं, पंचमिचंदोवमं महाचावं ।
छज्जइ वामे हत्थे, णरवइणो तंमि विजयंमि ॥२॥ ४६. तए णं से सरे भरहेणं रण्णा णिसठे समाणे खिप्पामेव दुवालस जोयणाइं गंता पभासतित्थाधिपतिस्स देवस्स भवणंसि निवइए।
४७. तए णं से पभासतित्थाहिवई देवे भवणंसि सरं णिवइयं पासइ, पासित्ता आसुरुते
१. सं० पा०-- अंतलिक्खपडिवण्णे जाव परते। २. जं० ३।१५-२२ । ३. सं० पा०-उल्ला जाव पीइदाणं से, णवरं
मालं मउडि मृत्ताजालं हेमजालं कडगाणि य तुडियाणि य आभरणाणि य सरं च णामायं
पभासतित्थोदगं च गिण्हइ २ ता जाव पच्च. स्थिमेणं पभासतित्थ मेराए अहण्णं देवाणप्पियाणं विसयवासी जाव पच्च थिमिल्ले अंतवाले सेसं तहेव जाव अट्ठाहिया निव्वत्ता। ४. जं० ३२४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org