SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ तइमो वक्खारो पहरणाणुजायं' खेडग-कणग-धणु-मंडलग्ग-वरसत्ति-कोत-तोमर-सरसयवत्तीसतोणपरिमंडियं कणगरयणचित्तं जुत्तं हलीमुह-बलाग-गयदंत-चंद-मोत्तिय-तणसोल्लिय'-कुंद-कुडय-वरसिंदुवार-कंदल-वरफेणणिगर-हार-कासप्पगासधवलेहिं अमरमणपवणजइण-चवलसिग्घगामीहिं चउहिं चामराकणगभूसियंगेहिं तुरगेहि सच्छत्तं सज्झयं सघंटे सपडागं सुकयसंधिकम्मं सुसमाहियसमरकणग-गंभीरतुल्लघोसं वरकुप्परं सुचक्कं वरनेमीमंडलं' वरधुरातोंडं वरवइरबद्धतुंबं वरकंचणभूसियं वरायरियणिम्मियं वरतुरगसंपउत्तं' वरसारहिसुसंपग्गहियं वरपुरिसे बरमहारहं दुरुढे आरूढे पवररयणपरिमंडियं कणयखि खिणीजालसोभियं अयोझं सोयामणि-कणगतविय-पंकय-जासुयण"-जलणजलिय-सुयतोंडरागं गुंजद्ध-बंधुजीवग-रत्तहिंगुलुगणिगर"-सिंदूर-रुइलकुंकुम-पारेवयचलण-णयणकोइल-दसणावरणरइतातिरेग-रत्तासोग-कणग-केसुय"-गयतालु-सुरिंदगोवग-*-समप्पभप्पगासं' बिवफल-सिलप्पवाल-उद्वैतसूरसरिसं सव्वोउयसुरहिकुसुम-आसत्तमल्लदाम ऊसियसेयज्झयं महामेहरसिय-गंभीरणिद्धघोसं सत्तुहिययकंपणं पभाए" य" सस्सिरीयं, णामेणं पुहविविजयलभंति वीसुतं" लोगविस्सुतजसो अहतं चाउग्घंटं आसरहं पोसहिए णरवई दुरुढे ।। ३६. तए णं से भरहे राया चाउग्घंटं आसरहं दुरुढे समाणे 'हय-गय-रह-पवरजोहकलियाए" सद्धि संपरिवुडे महयाभड-चडगर-पहगरवंदपरिक्खिते चक्करयणदेसियमग्गे अणेगरायवरसहस्साणुजायमग्गे महया उक्किट्ठि-सीहणाय-वोल-कलकलरवेणं पक्खुभियमहासमुद्दरवभूयंपिव करेमाणे-करेमाणे दाहिणाभिमुहे वरदामतित्थेणं लवणसमुदं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला" ॥ प्रस्तुतपाठांशविषये एकाटिप्पणीकृतास्ति- ११. "हिंगुलग (ख, स)। अत्र च एतत्सूत्रादर्शेषु तवणिज्जजालकलिय' १२. केसुय (त्रि) । मिति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूणौ १३. गोपग (क, ख, स)। (पृ० १८८) अस्यैव पाठस्य दर्शनात् । १४. 'प्पकासं (अ, क, ख, त्रि, ब, स)। १५. मल्लदामं (अ, त्रि, ब, स, पूर्व, शाव, हीव)। १. परपहरणाणुयातं (अ, ब, पुव)। २. तणसोत्तिय (आवश्यकचूणि पृ० १८८)। सुत्तमल्लदामं (ख); आसत्तमल्लदाम (पुवृपा, होवृपा)। ३. वरणेम (ब)। १६. सत्तुहितय (अ, ब) सत्तुहिदय (आवश्यक४. वरतुरंग (त्रि, आवश्यकचूणि पृ० १८८)। चूणि पृ० १८६)। ५. दुरूढेत्ति आरूढः क्वचिद्दुरूढे आरूढे इति १७.प्रभाते (क, ख, स)। पाठद्वयम् (पुवृ)। १८. ४ (ख, आवश्यकचूणि पृ० १८६) । ६. x (ही)। १६. विस्सुतं (क, स)। ७. कणयकिंकिणीजालपरिसोभियं (क, ख, स)। २०. सं० पा०-समाणे सेसं तहेव । ८. अजोज्झं (अ, ब); अओझ (क, ख, प, स), २१ द्रष्टव्यम–३/२२ सूत्रस्य पादटिप्पणम् । अवोज्झं (त्रि)। २२. सं० पा०-उल्ला जाव पीइदाणं से, णवरि ६. सोतामणि (क); सोदामणि (ख, स)। चुडामणिं च दिव्वं उरत्थगेविज्जगं सोणिय१०. जासुमणा (अ, ब); जासुमण (क, स); सुत्तगं कडगाणि य तुडियाणि य जाव दाहिजासुमणि (ख)। णिल्ले अंतवाले जाव अट्टाहियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy