SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ तइओ वक्खारो उवागच्छित्ता तं णामाहयकं सरं गेण्हइ, गेण्हित्ता णामकं अणुप्पवाएइ, णामकं अणुप्पवाएमाणस्स इमे एयारूवे अज्झ थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--उप्पन्ने खलु भो ! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं मागहतित्थकुमाराणं देवाणं राईणमुवत्थाणियं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रण्णो उवत्थाणियं करेमित्तिकटु एवं संपेहेइ, संपेहेत्ता हारं मउडं कुंडलाणि कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं मागहतित्थोदगं च गेण्हइ, गेण्हित्ता ताए उक्किट्ठाए तुरियाए चवलाए जइणाए सीहाए सिग्याए उद्धयाए दिव्वाए देवगईए वीईवयमाणे-वीईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छित्ता अंतलिक्खपडिवण्णे सखिखिणीयाइं पंचवण्णाई वत्थाई पवर परिहिए करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए" अंजलि कटु भरहं रायं जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी-अभिजिए णं देवाणप्पिएहिं केवलकप्पे भरहे वासे पूरस्थिमेणं मागहतित्थमेराए. तं अहण्णं देवाणुप्पियाणं विसयवासी, अहण्णं देवाणु प्पियाणं आणत्ती-किंकरे, अहण्णं देवाणुप्पियाणं पुरथिमिल्ले अंतवाले,' तं पडिच्छंतु णं देवाणुप्पिया! ममं इमेयारूवं पीइदाणंतिक? हारं मउडं कुंडलाणि कडगाणि य 'तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं मागहतित्थोदगं च उवणेइ ।।। २७. तए णं से भरहे राया मागहतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छइ, पडिच्छित्ता मागहतित्थकुमारं देवं सक्कोरेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ॥ २८. तए णं से भरहे राया रहं परावत्तेइ, परावत्तेत्ता मागहतित्थेणं लवणसमुद्दाओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ,उबागच्छित्ता तुरगे णिगिण्हइ,णिगिण्हित्ता रहं ठवेइ, ठवेत्ता रहाओ पच्चोरुहति, पच्चोरुहित्ता जेणेव मज्जणघरे तेणेव उवागच्छत्ति, उवागच्छित्ता मज्जणघरं अणपविसइ, अणुपविसित्ता जाव' ससिव्व पियदंसणे गरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव भोयणमंडवे तेणेव उवागच्छइ, उवागच्छित्ता भोयणमंडवंसि सुहासणवरगए अट्टमभत्तं पारेइ, पारेत्ता भोयणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिया उवदाणसाला जेणेव सीहासणे तेणेव उवागच्छइ,उवागच्छित्ता' सीहासणवरगए पुरत्थाभिमुहे णिसीयइ, णिसीइत्ता अट्ठारस सेणि-प्पसेणीओ सद्दावेइ, सद्दावेत्ता एवं वयासी - खिप्पमेव भो देवाणु प्पिया ! उस्सुक्कं उक्कर ° उक्किळं अदिज्ज अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगतालायराणुचरिय अणुद्धयमइंगं १. सविखखियाइं (अ,ब); अखिखिणियाई (त्रि)। प्रमादादागतं दृश्यते। २. सिरे जाव (अ,क,ख,त्रि,ब,स)। ७. वयासी जाव (ब); अत्र सूत्रे यावत् शब्दो ३. अंतेपाले (अ,त्रि,ब); अंतेवाले (क,ख)। लिपिप्रमादापतित एव दृश्यते, सङ्ग्राहकपदा४. सं० पा०-- कडगाणि य जाव मागह। भावात्, अन्यत्र तद्गमादावदृश्यमानत्वाच्चेति ५. जं० ३।६। (शावृ)। ६. २ जाव (अ,क,ब); एतद् यावत्पदं लिपि- ८. सं० पा०-उक्करं जाव मागह। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy