SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४०८ जंबुद्दीवपण्णत्ती अप्पेगइयाओ वंदणकलसहत्थगयाओ भिंगार-आदंस-थाल-पाति-सुपइट्ठग'-वायकरग-रयणकरंड-पुप्फचंगेरी-मल्ल-वण्ण-चुण्ण'-गंधहत्थगयाओ वत्थ-आभरण-लोमहत्थयचंगेरीपुप्फपडलहत्थगयाओ जाव' लोमहत्थगपडलहत्थगयाओ अप्पेगइयाओ सीहासणहत्थगयाओ 'छत्त-चामर-हत्थगयाओ" तेल्लसमुग्गयहत्थगयाओ 'कोट्ठसमुग्गयहत्थगयाओ जाव सासवसमुग्गयहत्थगयाओ" । संगहणी गाहा तेल्ले कोट्टसमुग्गे, पत्ते चोए य तगरमेला य । हरियाले हिंगुलए, मणोसिला सासवसमुग्गे ।।३।। अप्पेगइयाओ तालियंटहत्थगयाओ धूवकडुच्छयहत्थगयाओं भरहं रायाणं पिट्ठओ-पिट्ठओ अणुगच्छंति॥ १२. तए णं से भरहे राया सव्विड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूसाए सव्वविभूईए सव्ववत्थ-पुप्फ-गंध-मल्लालंकारविभूसाए सव्वतुरिय"-सहसण्णिणाएणं महया इड्डीए जावर महया वरतुरिय"-जमगसमगपवाइएणं संख-पणव-पडह-भेरिझल्लरि-खरमुहि-मुरव"-मुइंग-दुंदुहिनिग्घोषणाइएणं जेणेव आउहघरसाला तेणेव उवागच्छइ, उवागच्छित्ता आलोए चक्करयणस्स पणामं करेइ, करेत्ता जेणेव चक्करयणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थयं परामुसइ, परामुसित्ता चक्करयणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेइ, अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं अणु लिपइ, अणुलिपित्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चिणइ, पुप्फारुहणं मल्ल-गंध-वण्ण-चुण्णवत्थारुहणं आभरणारुहणं करेइ, करेत्ता अच्छेहि सहेहि सेतेहिं 'रययामएहि अच्छरसातंडुलेहि चक्करयणस्स पुरओ अट्ठट्ठ मंगलए आलिहइ, [तं जहा-सोत्थिय सिरिवच्छ १ सुपति? (अ,क,ख,त्रि,ब,स)। ८. आदर्शेषु चिह्नाङ्कितः पाठो नास्ति, असौ २. रयणकरंडग (क,ख,त्रि,स)। प्रमेयरत्नमञ्जूषाया आधारेण अस्माभिः ३. x (अ,ब)। संस्कृतं प्राकृतीकृत्य स्वीकृतः। हीरविजयवृत्ती ४. पुष्पचङ्गेरीत आरभ्य मालादिपदविशेषिता- अस्य पूर्णपाठस्य निर्देशोस्ति, ततश्च सङ्ग्रहणी___ स्तच्चङ्गेर्यो ज्ञातव्याः लोमहस्तकचङ्गेरी गाथाया उल्लेखोस्ति। तु साक्षादुपात्तास्ति (शावृ)। ६. °कडेच्छुय (अ,ब,स); °कडिच्छ्य ° (ख)। ५. यावत्करणात् अप्येककाः पुष्पपटलकमाल्य- १०. 'युक्त' इति गम्यम् । पटलक . चर्णपटलकगंधवस्त्राभरणसिद्धार्थक- ११. °तुडिय (क,ख,त्रि,प,स)। हस्तगता वाच्याः (हीव); अस्यां वृत्तौ १२. अत्र यावत्करणात् पूर्वोक्तानि धुत्यादि पदानि 'वर्ण' इति पदं व्याख्यातं नास्ति, मूलपाठे महच्छब्दयुक्तानि वाच्यानि (पुर्व)। तत्स्वीकृतमस्ति, तेन 'वण्णपडलहत्थगयाओ' १३. तूडिय (क,ख,त्रि,प,स) । इत्यपि वाच्यम् । १४. मुरज (प)। ६. लोमहत्थगया २ पडलहत्थगया (अ,त्रि,ब); १५. रयणमएहिं (अ)। लोमहत्थगयाओ (क,ख,प)। १६. द्वयोरपि पदयोः पूर्वपदस्य दीर्धान्तता प्राकृत७. x (त्रि,प,स,ही)। त्वात् (हीव)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy