________________
बीमो वक्खारो
कच्छृखसराभिभूया खरतिक्खणक्ख-कंडूइय-विक्खयतणू' टोलाकिति'-विसमसंधिबंधणउक्कुडुयट्ठियविभत्त-दुब्बल-कुसंघयण-कुप्पमाणकुसंठिया कुरुवा कुट्ठाणासण-कुसेज्ज-कुभोइणो असुइणो अणेगवाहिपरिपीलिअंगमंगा खलंत-विब्भलगई णिरुच्छाहा सत्तपरिवज्जिता विगयचेट्ठा नट्ठतेया अभिक्खणं सीउण्ह'-खरफरुसवायविज्झडिय-मलिणपंसुरओगुंडिअंगमंगा बहुकोहमाणमायालोभा बहुमोहा असुभदुक्खभागी ओसण्णं धम्मसण्ण-सम्मत्तपरिभट्ठा उक्कोसेणं रयणिप्पमाणमेत्ता सोलस-वीसइवास-परमाउसो' बहुपुत्तणत्तुपरियाल-पणयबहला गंगासिंधओ महाणईओ 'वेयडढं च पव्वयं" नीसाए बावत्तरि णिगोया बीयं बीयमेत्ता बिलवासिणो मणुया भविस्संति ।।
१३४ ते णं भंते ! मण्या किमाहारिस्संति ? गोयमा ! तेणं कालेणं तेणं समएणं गंगासिंधुओ महाण ईओ रहपहमित्तवित्थराओ अक्खसोयप्पमाणमेत्तं जलं वोज्झिहिंति, सेवि य णं जले बहुमच्छकच्छभाइण्णे, णो चेव णं आउबहुले भविस्सइ। तए णं ते मणया सूरुग्गमणमुहत्तंसि य सूरत्थमणमुहुत्तंसि य बिलेहितो णिद्धाइरसंति, णिद्धाइत्ता मच्छकच्छभे थलाइं गाहेहिंति, गाहेत्ता सीयातवतत्तेहिं मच्छकच्छभेहिं इक्कवीसं वाससहस्साई वित्ति कप्पेमाणा विहरिस्संति ॥
१३५. ते णं भंते ! मणुया णिस्सीला णिव्वया णिग्गुणा णिम्मेरा णिप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा ! ओसण्णं णरगतिरिक्खजोणिएसु उववज्जिहिंति ॥
१३६. 'ते णं भंते !'१ सीहा वग्घा वगा दीविया अच्छा तरच्छा परस्सरा सियाल - बिराल-सुणगा कोलसुणगा ससगा चित्तलगा* चिल्ललगा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति ? कहिं उववजिहिति ? गोयमा ! ओसण्णं णरगतिरिक्खजोणिएसु उववज्जिहिति ॥
१३७. ते णं भंते ! ढंका कंका पिलगा मदुगा" सिही ओसण्णं मंसाहारा •मच्छा१. विक यतणू (प,शावृ)।
१०. डगडाहारा (अ,ब); खुद्दाहारा (क,ख); २. डोलाकिति (अ); डोलागिति (क,ख); खुड्डाहारा (त्रि,प); केषुचिदादर्शषु अत्र टोलागिति (त्रि,स); टोलागति (प); ‘गड्डाहारा' इति दृश्यते, स लिपिप्रमाद एव टोलगति (पुत्पा, शावृपा, हीवृपा, भ० सम्भाव्यते पञ्चमाङ्गे सप्तमशते षष्ठोटेशे ७.११६)।
दुष्षमदुष्षमावर्णनेऽदृश्यमानत्वात् (शावृ)। ३. सीयउण्ह (क,ख,त्रि,ब,स) ।
११. तीसे णं भंते समाए (शा, ही)। ४. परायुसो (अ,क,ख,त्रि,ब,स)।
१२. विगा (त्रि, प, स)। ५. पणयपरियालबहुला (क,ख,त्रि,ब,स); °पुत्त- १३. सरभसियाल (क,ख,त्रिप)। ____णत्तुपरियालबहुला (पुवृपा,हीवृपा)। १४. चित्तगा (ख,त्रि,प); x (स)। ६. वेयड्ढपव्वयं च (ब)।
१५. मद्दूई (अ,ब); मदुई (क,ख); मड्डई ७. णिओता (अ,क,ख,ब,स)।
(त्रि); मग्गुगा (प); मद् (स)। ८. बीतं (अव)।
१६. सं० पा०-मंसाहारा जाव कहि । ६. आवबहुले (अ,व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org