________________
३४२
पण्णवणासुत्तं
१३. णेरइया णं भंते! किं अब्भोवगमियं वेदणं वेदेति ? ओवक्कमियं वेदणं वेदेति ? गोयमा ! णो अब्भोवगमियं वेदणं वेदेति, ओवक्कमियं वेदणं वेदेति । एवं जाव चरिदिया ॥
१४. पंचेंदियतिरिक्खजोणिया मणूसा' य दुविहं पि वेदणं वेदेति ।।
१५. वाणमंतर-जोइसिय-वेमाणिया जहा णेरइया ॥ णिदाइवेदणा-पदं
१६. कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! दुविहा वेदणा पण्णत्ता, तं जहा-णिदा य अणिदा य॥
१७. णेरइया णं भंते ! कि णिदायं वेदणं वेदेति ? अणिदायं वेदणं वेदेति ? गोयमा ! णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ।।
१८. से केणठेणं भंते ! एवं वुच्चति–णेरइया णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा-सण्णिभूया य असण्णिभूया य । तत्थ णं जेते सण्णिभूया ते णं निदायं वेदणं वेदेति, तत्थ णं जेते असण्णिभूया ते णं अणिदायं वेदणं वेदेति । से तेणठेणं गोयमा ! एवं वुच्चति-णेरइया निदायं पि वेदणं वेदेति, अणिदायं पि वेदणं वेदेति । एवं जाव थणियकुमारा।।।
१६. पुढविक्काइयाणं पुच्छा। गोयमा ! णो निदायं वेदणं वेदेति, अणिदायं वेदणं वेदेति ॥
२०. से केणट्टेणं भंते ! एवं वुच्चति-पुढविक्काइया णो णिदायं वेदणं वेदेति अणिदायं वेयणं वेदेति ? गोयमा ! पुढविक्काइया सव्वे असण्णी असण्णिभूतं अणिदायं वेदणं वेदेति । से तेणठेणं गोयमा ! एवं वुच्चति---पुढविक्काइया णो णिदायं वेदणं वेदेति, अणिदायं वेदणं वेदेति । एवं जाव चउरिदिया ।।।
२१. पंचेंदियतिरिक्खजोणिया मणूसा' वाणमंतरा जहा णेरइया ।।
२२. जोइसियाणं पुच्छा। गोयमा ! णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ॥
२३. से केणठेणं भंते ! एवं वुच्चति-जोइसिया णिदायं पि वेदणं वेदेति अणिदायं पि वेदणं वेदेति ? गोयमा ! जोतिसिया दुविहा पण्णत्ता, तं जहा-माइमिच्छद्दिट्ठिउव१. मनुष्यालापके पूर्ण सूत्रमेवं स्यात्- मणुस्सा णं वेदणं वेदेति अणिदाय पि वेदणं वेदेति ? भंते ! किं अब्भोवगमियं वेदणं वेदेति ? गोयमा ! मणुस्सा दुविहा पण्णता, तं ओवक्कमियं वेदणं वेदेति ? गोयमा ! दुविहं जहा—सण्णिभूया य असण्णिभूया य। तत्थ णं पि वेदणं वेदेति ।
जेते सण्णिभूया ते णं णिदायं वेदणं वेदेति, २. मनुष्यालापके पूर्ण सूत्रमेवं स्यात्-मणुस्सा णं तत्थ णं जेते असण्णिभूया ते णं अणिदायं वेदणं भंते ! किं णिदायं वेदणं वेदेति ? अणिदायं वेदेति । से तेणठेणं गोयमा ! एवं वेदणं वेदेति ? गोयमा ! णिदाय पि वेदणं वुच्चति-मणुस्सा णिदायं पि वेदणं वेदति, वेदेति अणिदायं पि वेदणं वेदेति । से केणठेणं अणिदायं पि वेदणं वेदेति । भंते ! एवं वुच्चति-मणुस्सा णिदायं पि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org