SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २७२ पण्णवणासुत्तं कम्मगसरीर-पदं ६४. कम्मगसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा-एगिदियकम्मगसरीरे जाव पंचेंदियकम्मगसरीरे। एवं जहेव तेयगसरीरस्स भेदो संठाणं ओगाहणा य भणिया तहेव णिरवसेसं भाणियव्वं जाव' अणुत्तरोववाइय त्ति ।। पोग्गलचिणणा-पदं ६५. ओरालियसरीरस्स णं भंते ! कतिदिसि पोग्गला चिजति ? गोयमा ! णिव्वाधाएणं छद्दिसिं, वाघातं पडुच्च सिय तिदिसिं सिय चउदिसि सिय पंचदिसि ।। ६६. वेउब्बियसरीरस्स णं भंते ! कतिदिसि पोग्गला चिज्जति ? गोयमा! णियमा छद्दिसि । एवं आहारगसरोरस्स वि । तेया-कम्मगाणं जहा' ओरालियसरीरस्स ।। ७. 'एवं उवचिज्जति" अवचिज्जति। सरीरसंजोग-पदं ८. जस्स णं भंते! ओरालियसरीरं तस्स णं वे उव्वियसरीरं? जस्स वेउव्वियसरीरं तस्स ओरालियसरीरं? गोयमा ! जस्स ओरालियसरीरं तस्स वेउव्वियसरीरं सिय अस्थि सिय णत्थि ! जस्स वेउव्वियसरीरं तस्स ओरालियसरीरं सिय अत्थि सिय णत्थि ।। ह. जस्स णं भंते ! ओरालियसरीरं तस्स आहारगसरीरं? जस्स आहारगसरीरं तस्स ओरालियसरीरं ? गोयमा ! जस्स ओरालियसरीरं तस्स आहारगसरीरं सिय अस्थि सिय णत्थि । जस्स पुण आहारगसरीरं तस्स ओरालियसरीरं णियमा अत्थि ॥ १००. जस्स णं भंते ! ओरालियसरीरं तस्स तेयगसरीरं ? जस्स तेयगसरीरं तस्स ओरालियसरीरं ? गोयमा ! जस्स ओरालियसरीरं तस्स तेयगसरीरं णियमा अत्थि । जस्स पुण तेयगसरीरं तस्स ओरालियसरीरं सिय अत्थि सिय णत्थि । एवं कम्मगसरीरं पि॥ १०१. जस्स णं भंते ! वेउव्वियसरीरं तस्स आहारगसरीरं ? जस्स आहारगसरीरं तस्स वेउव्वियसरीरं ? गोयमा ! जस्स वेउव्वियसरीरं तस्साहारगसरीरं णत्थि । जस्स वि य आहारगसरीरं तस्स वि वेउव्वियसरीरं णत्थि ॥ १०२. तेया-कम्माइं जहा ओरा लिएण समं तहेव आहारगसरीरेण वि समं तेयाकम्माई चारेयव्वाणि ॥ १०३. जस्स णं भंते ! तेयगसरीरं तस्स कम्मगसरीरं? जस्स कम्मगसरीरं तस्स तेयगसरीरं ? गोयमा ! जस्स तेयगसरीरं तस्स कम्मगसरीरं नियमा अत्थि। जस्स वि १. प० २११७५-६३ । २. प० २११६५। ३. ओरालियसरीरस्स णं भंते ! कति दिसि पोग्गला उवचिज्जति ? गोयमा ! एवं चेव जाव कम्मगसरीरस्स। एवं उवचिजति (क, ख,ग,घ,पु); एतत् सूत्रं तथा एवं उवचिज्जति' एते द्वे अपि समानार्थके स्तः नैतयोः कश्चित् तात्पर्यभेदः । सम्भाव्यते कथमपि द्वयोर्वाचनयोः मिश्रणं संजातम् । तेन आदर्शषु उपलब्धमपि सूत्रमेतत् पाठान्तरे स्वीकृतम्। भगवत्यामपि (१२०,२१) चिज्जति' सूत्रानन्तरं एवं उवचिज्जति' इति सूत्रं दृश्यते। ४. ४ (क,ख,ध)। ५. प० २१३१००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy