________________
पनरसम इंदियपयं
तं उहा-अत्थोग्गहे जाव वंजणोग्गहे य । एवं असुरकुमाराणं जाव थणियकूमाराणं ॥
७२. पुढविकाइयाणं भंते ! कतिविहे उग्गहे पण्णत्ते ? गोयमा ! दुविहे उग्गहे पण्णत्ते, तं जहा - अत्थोग्गहे य वंजणोग्गहे य ॥
७३. पुढविकाइयाणं भंते ! वंजणोग्गहे कतिविहे पण्णत्ते ? गोयमा ! एगे फासिंदियवंजणोग्गहे पण्णत्ते ॥
७४. पुढविकाइयाणं भंते ! कतिविहे अत्थोग्गहे पण्णत्ते ? गोयमा ! एगे फासिदियअत्थोगहे पण्णत्ते । एवं जाव वणप्फइकाइयाणं ॥
७५. एवं बेइंदियाण वि, णवरं-बेइंदियाणं वंजणोग्गहे दुविहे पण्णत्ते, अत्थोग्गहे दुविहे पण्णत्ते । एवं तेइंदिय-वउरिदियाण वि, णवरं ---इंदियपरिवुड्ढी कायव्वा। चउरिदियाणं वंजणोग्गहे तिविहे पण्णत्ते, अत्थोग्गहे चउविहे पण्णत्ते । सेसाणं जहा णेरइयाणं जाव वेमाणियाणं॥ दव्व-भाव-पदं
७६. कतिविहा णं भंते ! इंदिया पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहादविदिया य भाविदिया य॥ दग्विदिय-पदं
७७. कति णं भंते ! दबिदिया पण्णत्ता ? गोयमा ! अट्ठ दविदिया पणत्ता, तं जहा—दो सोता' दो णेत्ता दो घाणा जीहा फासे ।
७८. णेरइयाणं भंते ! कति दविदिया पण्णत्ता ? गोयमा ! अटु, एते चेव। एवं असुरकुमाराणं जाव थणियकुमाराण वि ।।
७६. पुढविकाइयाणं भंते ! कति दविदिया पण्णत्ता ? गोयमा ! एगे फासेंदिए पण्णत्ते । एवं जाव वणस्सतिकाइयाणं ॥
८०. बेइंदियाणं भंते ! कति दविदिया पण्णत्ता ? गोयमा ! दो दव्विदिया पण्णत्ता, तं जहा-फासिदिए य जिभिदिए य ।
८१. तेइंदियाणं पुच्छा । गोयमा ! चत्तारि दविदिया पण्णत्ता, तं जहा-दो घाणा जीहा फासे।
८२. चउरिदियाणं पुच्छा । गोयमा ! छ दविदिया पण्णता, तं जहा-दो णेत्ता दो घाणा जीहा फासे । सेसाणं जहा णेरइयाणं जाव वेमाणियाणं ॥
८३. एगमेगस्स णं भंते ! रइयस्स केवतिया दविदिया अतीता ? गोयमा ! अणंता । केवतिया बद्धेल्लगा ? गोयमा ! अट्ठ। केवतिया पुरेक्खडा? गोयमा ! अट्ट वा सोलस्स वा सत्तरस वा संखेज्जा वा असंखेज्जा वा अणंता वा ।।
८४. एगमेगस्स णं भंते ! असुरकुमारस्स केवतिया दविदिया अतीता ? गोयमा ! अणंता । केवतिया बद्धेल्लगा ? गोयमा ! अट्ठ । केवतिया पुरेक्खडा ? गोयमा ! अट्ट वा णव वा' संखेज्जा वा असंखेज्जा वा अणंता वा । एवं जाव थणियकुमाराणं ताव भाणियव्वं ।।
३. वा सत्तरस्स वा (ग)।
१. सोता (क)। २. ४ (क,ख,ग,घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org