SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ चोद्दसमं कसायपयं कसायभय-पदं १. कति णं भंते ! कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पण्णत्ता, तं जहाकोहकसाए माणकसाए मायाकसाए लोभकसाए । चउवीसदंडएसु कसायपरूवण-पदं २. णेरइयाणं भंते ! कति कसाया पण्णत्ता ? गोयमा ! चत्तारि कसाया पण्णत्ता, तं जहा-कोहकसाए जाव लोभकसाए। एवं जाव वेमाणियाणं ।। कसायपइट्ठा-पदं ३. कतिपतिट्टिए णं भंते ! कोहे पण्णत्ते ? गोयमा ! चउपतिट्ठिए कोहे पण्णत्ते, तं जहा-आयपतिट्ठिए परपतिट्ठिए तदुभयपतिट्ठिए अप्पतिट्ठिए। एवं णेरइयाणं' जाव वेमाणियाणं दंडओ॥ ४. एवं माणेणं दंडओ, मायाए दंडओ, लोभेणं दंडओ ।। सायउप्पत्ति-पदं ५. 'कतिहि णं" भंते ! ठाणेहिं कोहुप्पत्ती भवति ? गोयमा ! चउहि ठाणेहि कोहुप्पत्ती भवति, तं जहा-खेत्तं पडुच्च, वत्थु पडुच्च, सरीरं पडुच्च, उवहिं पडुच्च । एवं रइयाणं जाव वेमाणियाणं ॥ ६. एवं माणेण वि मायाए वि लोभेण वि । एवं एते वि चत्तारि दंडगा ॥ कसायपमेय-पदं ____७. कतिविहे णं भंते ! कोहे पण्णत्ते ? गोयमा ! चउबिहे कोहे पण्णत्ते, तं जहाअणंताणुबंधी कोहे अप्पच्चखाणे कोहे पच्चक्खाणावरणे कोहे संजलणे कोहे । एवं णेरइयाणं जाव वेमाणियाणं॥ ८. एवं माणणं मायाए लोभेणं । एए वि चत्तारि दंडगा' ।। ६. कतिविहे णं भंते ! कोहे पण्णत्ते ? गोयमा ! चउविहे कोहे पण्णत्ते, तं जहाआभोगणिव्वत्तिए अणाभोगणिव्वत्तिए उवसंते अणुवसंते । एवंणेरइयाणं जाव वेमाणियाणं ॥ ३. दंडगा भाणियव्वा (ग)। १. णेरइयादीणं (पु)। २. कतिविहेणं (क,ख,ग)। १८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy