________________
१८२
पण्णवणासुत्तं
मुक्केल्लया ॥
२८. वेउव्विया आहारगा य बद्धेल्लगा णत्थि, मुक्केल्लगा जहा ओहिया ओरालिया मुक्केल्लया ॥
२६. तेया-कम्मगा जहा एतेसिं चेव ओहिया ओरालिया ॥ ३०. एवं जाव चरिंदिया ।।
३१. पंचेंदियतिरिक्खजोणियाणं एवं चेव, नवरं--वेउव्वियसरीरएसु इमो विसेसोपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिया वेउव्वियसरीरया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लगा य मुक्केल्लगा य। तत्थ णं जेते बद्धेल्लगा ते णं असंखेज्जा जहा' असुरकुमाराणं, णवरं-तासि णं सेढीण विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो। मुक्केल्लगा तहेव ॥
३२. मणस्साणं भंते ! केवतिया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णता, तं जहा --बद्धेल्लगा य मुक्केल्लगा य । तत्थ णं जेते बद्धेल्लगा ते णं सिय संखेज्जा सिय असंखेज्जा। जहण्णपए संखेज्जा-संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उरि चउजमलपयस्स हेट्ठा, अहव णं छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, अहव णं छण्णउईछेयणगदाई रासी। उक्कोसपदे असंखेज्जा, असंखेज्जाहिं उस्सप्पिणि-ओसप्पिणीहि अवहीरंति कालओ. खेत्तओ रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरति, 'तीसे सेढीए काल-खेत्तेहिं अवहारो मग्गिज्जइ" - असंखेज्जाहि उस्सप्पिणि-ओसप्पिणीहि कालओ, खेत्तओ अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । तत्थ णं जेते मुक्केल्लगा ते जहा ओरालिया ओहिया मुक्केल्लगा।
३३. वेउव्वियाणं भंते ! पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लगा य मुक्केल्लगा य। तत्थ णं जेते बद्धेल्लगा ते णं संखेज्जा, समए-समए अवहीरमाणा-अवहीरमाणा संखेज्जेणं कालेणं अवहीरंति, णो चेव णं अवहिया सिया। तत्थ णं जेते मुक्केल्लगा ते णं जहा ओरालिया ओहिया ॥
३४. आहारगसरीरा जहा ओहिया ॥ ३५. तेया-कम्मया जहा एतेसिं चेव ओरालिया ॥
३६. वाणमंतरणं जहा णेरइयाणं ओरालिया आहारगा य। वेउव्वियसरीरगा जहा रइयाणं, णवरं-तासि णं सेढीण विक्खंभसूई संखेज्जजोयणसयवग्गपलिभागो पयरस्स। मुक्केल्लया जहा ओहिया ओरालिया। तेया-कम्मया जहा एएसिं चेव वेउव्विया ॥
३७. जोतिसियाणं एवं चेव, णवरं--तासि णं सेढीणं विक्खंभसूई बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स ।।
३८. वेमाणियाणं एवं चेव, णवरं -तासि णं सेढीणं विक्खंभसूई अंगुलवितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहव णं अंगुलततियवग्गमूलघणपमाणमेत्ताओ सेढीओ। सेसं तं चेव ॥ १. प० १२११६ ।
४. प० १२।। २. अनुयोगद्दारस्य मल्लधारीयवृत्तौ कोडाकोडीओ' ५. x (क,ग,ध)। इति पाठो व्याख्यातोस्ति । 'क' संकेतित ६. आहारंगसरीरा जहा असुरकुमाराणं ते (क)। आदर्शो 'कोडीओ' इति पाठो लभ्यते।
७. वि० (क,घ)। ३. x (घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org