________________
६४
पग्णवणासुत्
उप्पि सपक्खि सपडिदिसिं 'जाव' उपपइत्ता, एत्थ णं आरणच्चुया णामं दुवे कप्पा पण्णत्ता-पाईण-पडीणायया उदीण-दाहिण विच्छिण्णा अद्धचंदसंठाणसंठिता अच्चिमालीभासरासिवण्णाभा असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्टा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं आरणच्चुताणं देवाणं तिण्णि विमाणावाससता हवंतीति मक्खायं। ते णं विमाणा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोता पासाईया दरिसणिज्जा अभिरूवा पडिरूवा। तेसि णं विमाणाणं' बहुमज्झदेसभाए पंच वडेंसगा पण्णत्ता, तं जहा--- अंकवडेंसए फलिहव.सए रयणव.सए जायरूवव.सए मज्झे यत्थ अच्चुतवडेंसए। ते णं वडेंसया सव्वरयणामया जाव पडिरूवा, एत्थ णं आरणच्चुयाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जइभागे। तत्थ णं बहवे आरणच्चुता देवा जाव विहरंति। अच्चुते यत्थ देविंदे देवराया परिवसति जहा पाणए जाव' विहरति, णवरं-तिण्हं विमाणावाससताणं दसण्हं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेवसाहस्सीणं आहेवच्चं कुव्वमाणे जाव' विहरति ।
बत्तीस अट्ठवीसा, बारस अटु चउरो सतसहस्सा । पण्णा चत्तालीसा, छ च्च सहस्सा सहस्सारे ॥१॥ आणय-पाणयकप्पे, चत्तारि सयारणच्चुए तिण्णि ।
सत्त विमाणसयाई, चउसु वि एएसु कप्पेसु ॥२॥ सामाणियसंगहणीगाहा
चउरासीइ १ असीई २ बावत्तरि ३ सत्तरी य ४ सट्ठी य ५।
पण्णा ६ चत्तालीसा ७तीसा ८ वीसा 8-१० दस सहस्सा ११-१२ ॥३॥ एते चेव आयरक्खा च उगुणा ॥
६०. कहि णं भंते ! हेट्ठिमगेवेज्जगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! हेट्ठिमगेवेज्जा देवा परिवसंति ? गोयमा ! आरणच्चुताणं कप्पाणं उप्पि जाव' उड्ढे दूरं उप्पइत्ता, एत्थ णं हेट्ठिम गेवेज्जगाणं देवाणं तओ गेवेज्जविमाणपत्थडा पण्णत्तापाईण-पडीणायया उदीण-दाहिणविच्छिण्णा पडिपुण्णचंदसंठाणसंठिता अच्चिमाली-भासरासिवण्णाभा सेसं जहा बंभलोगे जाव' पडिरूवा। तत्थ णं हेट्ठिमगेवेज्जगाणं देवाणं
१.५० २।५२ । २. आदर्शेष असो पाठो नास्ति, किन्तु पूर्वक्रमेण
तथा भगवत्यां (१४।६४-६८) प्रतिपादित-
अन्तरसूत्रैश्च अस्य पाठस्य अपेक्षा अनुभूयते। ३. विमाणाणं कप्पाणं (ग); कप्पाणं (घ)। ४. प० २।४६ ।
५. प० २।५८ । ६. प० २।५० । ७. ट्ठावीस (क,ग)। ८. प० २।५६ । ६.५० २।५४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org