________________
३९६
दशवैकालिकसूत्र
४८८ २१७ ४८४ ५७२ १३०
४२४
४२५
४२७
३३०
४१५ ३९९ ३१८
२२ ५६८
५०२
उप्पलं परमं वावि...संलुचिया (च.च.) उप्पलं पउमं वावि...सम्मद्दिया (च.च.) उवसमेण हणे कोहं उवहिम्मि अमुच्छिए अगढिए ऊसगतेण हत्थेण एएणऽनेण अद्वेण एगंतमवक्कमित्ता अचित्तं एगंतमवक्कमित्ता अच्चित्तं समेए समणा मुत्ता एयं च अट्ठमन्नं वा एयं च दोसं दठूणं अणुमायं एयं च दोसं दठूणं सव्वाहारं एयारिसे महादोसे एलगं दारगं साणं एवं आयारपरक्कमेण एवं करेंति संबुद्धा एवं तु अगुणप्पेही एवं तु गुणप्पेही एवं धम्मस्स विणओ मूलं एवमाई उ जा भासा एवमेयाणि जाणित्ता ओगाहइत्ता चलइत्ता ओवायं विसमं खाणुं कण्णसोक्खेसु सद्देसु कण्णसोक्खेहिं सद्देहिं कयराइं अट्ठसुहमाई ? कयरा खलु सा छज्जीवणिया+ कयरे खलु ते'थेरेहिं भगवंतेहिं+ कविढे माउलिंगं च कहं चरे? कहं चिट्ठे ? कहं नु कुज्जा सामण्णं? कंदं मूलं पलंबं वा कंसेसु कंसपाएसु
२२७ कालं छंदोवयारं च २२९ कालेण निक्खमे भिक्खू ४२६ किं पुण जे सुयग्गाही ५३६ किं मे परो पासइ ? किं व अप्पा! ११९ कुक्कुसगतेण हत्थेण ३४४ कोहं माणं च मायं च १९४ कोहो पीइं पणासेइ १९९ कोहो य माणो य अणिग्गहीया
३ खवित्ता पुव्वकम्माई ३३५ खवेंति अप्पाणममोहदंसिणो २६२ खुहं पिवासं दुस्सेज २८८ गहणेसु न चिटेजा १८२ गंभीरविजया पाए
१०४ गिहिणो वेयावडियं जा य ५६३ पा. गिहिणो वेयावडियं न कुज्जा
१६ गुणेहिं साहू, अगुणेहऽसाहू २५४ गुरुमिह सययं पडियरिय २५७ गुव्विणीए उवनत्थं ४७० गेरुयगतेण हत्थेण ३३८ गोयरग्ग-पविट्ठस्स
४०४ गोयरग्ग-पविट्ठो उ न... ११३ पा. गोयरग्ग-पविट्ठो उ वच्च मुत्तं न
८६ चउण्हं खलु भासाणं ४१४ पा. चउव्विहा खलु आयारसमाहीx
४१४ चउव्विहा खलु तवसमाहीx ४०२ चउव्विहा खलु विणयसमाहीx
३३ चउव्विहा खलु सुयसमाहीx ५०८ चत्तारि वमे सया कसाए २३६ चित्तभित्तिं न निज्झाए ६१ चित्तमंतमचित्तं वा
६ चूलियं तु पवक्खामि १८३ जइ तं काहिसि भावं ३१३ x इस चिह्न से अंकित सूत्र गद्य-पाठात्मक है।
५०६
१३६ १२५ ३१९ २२१ १०१ ३३२
५१७
५१५
५११
५१३ ५२६ ४४२
२७६
५६०