________________
परिशिष्ट २
सूत्रकृतांगसूत्र द्वितीय श्रु तस्कन्धागंत
विशिष्ट शब्दसूची
विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः
सूत्राङ्काः अकम्मभूमगाणं ७३२ अगंथा
७१४ अकम्म ७०७ अग्गबीया
७२२ अकम्हादंडे ६६४ अग्गि
६५० अकस्माद् ६६८ अग्गिथंभणयं
७१८ अकिरिए ६८२ अग्गे
७१३ अकिरिया ६५१, ६५५. अघत्तं
८४७, ८५२ अकिरियाकुसले
७४७ प्रचित्त
६८५,७३८-७३६, ७४३, ७४५ अकिरियावादीणं ७१७ अचियत्तंतेउरघरपवेसा
७१५ अकुसल ६४०, ६४१ अच्चीए
७१४ अकेवले . ७१०, ७१२, ७१३ अच्चंतविसुद्धरायकुलवंसप्पसूते
६४६ अकोह ६८२, ७१४ अच्छराए
७१० अकंटयं ६४६ अच्छेज्जं
६८७ अकते ६६६ अछत्तए
७१४ अक्खोवंजण-वणलेवणभूयं
६८८
अजिणाए अखेय(त)ण्ण(न्न) ६४०, ६४१, ६४२, ६४३ अजीवा
७६६ अगणि
७०४ अजोगरूवं अगणिकाएण (णं) ७०४,७१० मज्जवियं
६८६ अगणिकायत्ताए ७४३ प्रज्जो (आर्य)
८७१ अगणिकायं
६९६ प्रज्झथिए (आध्यात्मिक) ६६४,७०२ अगणिज्झामिते ६४८ प्रज्झयणे
६३८, ६६४ अगणीणं ७४-७४४ अज्झोरुहजोणिएसु
७२४ अगार
८५३, ८५६ अझोरुहजोणिय (अध्यारोह योनिक) ७२४, ७३१ अगारपरिबूहणताए
६६६ अज्झोरुहत्ताए अगारपोसणयाए ६६६ अझोरुहसंभवा
७२४ अगारहे
६६५, ७००, ७०६ अज्झोरुहाण (णं) ७२४, ७२६, ७३१ अगारिणो ७६४-७६५ अज्झोरुहेसु
७२४ अगिलाए
६६० अज्झोववण्णा (ना) ७०६, ७१३, ८०८ अगंता ८०४ अट्टज्माणोवगते
७०२
७२४