SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५०है ४२६ ४६३ परिशिष्ट २ : स्मरगीय सुभाषित गाथा संख्या सुभाषित ४२६ जहा कुम्मे स अंगाई, सए देहे समाहरे। एवं पावाइं मेधावी, अज्झप्पेण समाहरे ॥ सादियं ण मुसं बूया, एस धम्मे वुसीमतो। ४३५ अप्पपिंडासि पाणासि अप्पं भासेज्ज सुव्वते । ४६१ भासमाणो न भासेज्जा, णेव वंफेज्ज मम्मयं । होलावायं सहीवायं, गोतावायं च नो वदे । ४६७ हम्ममाणो न कुप्पेज्जा, वुच्चमाणो न संजले । ४६८ लद्धे कामे ण पत्थेज्जा, विवेगे एसमाहिए। ४७८ आदीणभोई वि करेति पावं । ४७९ सव्व जगं तू समयाणुपेही, पियमप्पियं कस्सइ नो करेज्जा । ४८१ __ वेराणगिद्ध णिचयं करेति । ४६४ मुसं न बूया मुणि अत्तगामी। ४६५ न सिलोयकामी य परिव्वएज्जा। एयं खु णाणिणो सारं, जं न हिंसति कंचणं । ५४५ आहंसु विज्जाचरणं पमोक्खं । ५४६ ण कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खति धीरा । ५६४ अण्णं जणं पस्सति बिंबभूतं । ५६७ णिक्खम्म जे सेवतिऽगारिकम्म, ण से पारए होति विमोयणाए। न पूयणं चेव सिलोयकामी पियमप्पियं कस्सति णो कहेज्जा । ५८० जे छए विप्पमादं न कुज्जा। निदं च भिक्खू न पमाय कुज्जा, कहं कहं वी वितिगिच्छतिण्णे । ५८८ ण यावि किंचि फरुसं वदेज्जा, सेयं खु मेयं ण पमाद कुज्जा । ५६८ नो छादते नो वि य लूसएज्जा, माणं ण सेवेज्ज पगासणं च । ण यावि पण्णे परिहास कुज्जा, ण याऽऽसिसावाद वियागरेज्जा ॥ अल्सए णो पच्छण्णभासी, णो सुत्तमत्थं च करेज्ज ताई। ६१० भूतेहिं न विरुज्झेज्जा, एस धम्मे वुसीमओ। भावणा जोगसुद्धप्पा, जले णावा व आहिया। नावा व तीर संपत्ता, सव्वदुक्खा तिउट्टति ॥ अकुव्वतो णवं नत्थि, कम्मं नाम विजाणइ । इथिओ जे ण सेवंति, आदिमोक्खा हु ते जणा। ६१६ अणेलिसस्स खेतण्णे, ण विरुज्झेज्ज केणइ।' . ६२० से हु चक्खू मणुस्साणं, जे कंखाए तु अंतए। 0000 ५७८
SR No.003438
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages565
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy