SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ समाही : दसम अज्झयणं समाधि : दशम अध्ययन समाधिप्राप्त साधु की साधना के म न ूलमन्त्र४७३ आघं मइमं अणुवीति धम्मं, अंजू समाहितमिणं सुणेह । अपडणे भिक्खु तु समाहिपत्ते, अणियाण मूते सुपरिव्वज्जा ॥ १ ॥ ४७४. उड् अहे य तिरियं विसालु, तसा य जे यावर जे य पाणा । हत्थेहि पाएहि य संजमेत्ता, अदिष्णमन्न े सु य दरो गहेज्जा ॥ २ ॥ ४७५. सुक्खा धम्मेवितिगिच्छतिष्णे, लाटे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठो, चयं न कुज्जा सुतवस्ति भिक्खू ॥ ३ ॥ ४७६. सदियऽभिनिव्बुडे पयासु, चरे मुणी सव्वतो विष्पमुक्के । पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परिपच्चमाणे ॥ ४ ॥ ४७७. एतेसु बाले य पकुव्यमाणे, आवट्टती कम्मसु पावसु । अतिवाततो कीरति पावकम्मं, निउंजमाणे उ करेति कम्मं ॥ ५ ॥ ४७८. आबीणभोई वि करेति पावं, मंता तु एगंतसमाहिमाहु । बुद्ध समाहीय रते विवेगे, पाणातिपाता बिरते ठितप्पा ॥ ६ ॥ ४७८. सव्वं जगं तू समयाणुपेही, पियमप्पियं कस्सद्द नो करेज्जा । उट्ठाय दीणे तु पुणो विसण्णे, संपूयणं चैव सिलोयकामी ॥ ७ ॥ ४८०. आहाकडं चैव निकाममीणे, निकामसारी य विसण्णमेसी । इत्थीस सत्ते य पुढो य बाले, परिग्गहं चेव पकुब्वमाणे ॥ ८ ॥ ४८१. वे (गिद्ध णिचयं करेति, इतो चुते से दुहमट्ठदुग्गं । तम्हा तु मेधावि समिक्ख धम्मं, चरे मुणी सव्वतो विप्पमुक्के ॥ ६ ॥
SR No.003438
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages565
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy