________________
15
[५]
अथवा संसारदुक्खवस्तु भीरु इसी परि पुणि ६ । मायारहितु अशठु ७ । दाक्षिण्यवंतु 'सदक्खिन्नु' थोडइसइ आपणपा रहई छेदकभाविहिं बहुतर परोपकारकरणस्वभावु 'सदक्खिन्नु ' ८ | लोक5 लोकोत्तर मार्ग विरुद्ध चोरिका परदारगमनादिक पापकार्य तींहं तणा करण नइ विषइ लज्जाजुक्त 'लज्जालू' ९ । थावर जंगम जीवरक्षाकारकु दयालू १० । अति प्रबल रागद्वेषरहितु मध्यस्थ ११ । यदुक्तंरत्तो दुट्ठो मूढो पुचि बुग्गाहिओ य चत्तारि । .. एए धम्माणरिहा अरिहो पुण होइ मज्झत्थो ।
[ ६ ]
दर्शनमात्रहिं जि सकलजनमनोनयनरंजकु सौम्यदृष्टि १२ । गुण- पक्षपात - कारकु ज्ञान-दर्शन- चारित्र10 पात्र - सुगुरुवचनकारकु न पुणि निर्गुण- कुलक्रमायात गुरु-कदाग्रह - प्रस्तु जु सु गुणरागी १३ । संतप्रधान कथा कीर्ति जेह रहई हुयइ सु सत्कथु । अथवा संत शोभन कथा सिद्धांत रहई अविरुद्ध धर्म्मदेशना जु करइ सु सत्कथु । समग्राऽन्यगुणजुगुतू हीनजातिकुलु धर्म्मदेशनायोग्य न हुयई इणि कारणि पितृमातृलक्षणोभय वंशविशुद्ध 'सुपक्खु' ईही जि माहि गणित १४ । कार्यारंभि भविष्यत्काल प्रलोकनशीलु, न पुणि अविमर्शितकारी जु सु सुदीहदंशी १५ ।
यदुक्तं
20
Estate बाला बोधवृत्ति
हो समत्थो धम्मं कुणमाणो जो न बीहइ परेसिं । माय पियसामि गुरु माइयाण धम्माणभिन्नाणं ||
25
गुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पंडितेन । अतिरभसकृतानां कर्मणामाविप्रत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ [ ७ ] 84) गुणागुणविभागदक्षु 'विसेसन्नु" १६ । धर्मज्ञ वृद्धलोकमति उपजीवकु वृद्धानुगु १७ । उक्तं चयदि सत्संगरतो भविष्यसि भविष्यसि । उतासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ [ ८ ] पितृमातगुरुप्रमुख पूज्यजन विषइ अभ्युत्थानासनदानादि विनयकारक 'विणी' १८ । जिणि कारिणि विणयमूल जु जिणसासणु । यथा
विणओ सासणे मूलं विणीओ संजओ भवे । विणयाउ विष्पमुकस्स कओ धम्मो कओ तवो ॥ विणओ आवह, सिरिं लहइ विणीओ जसं च कित्तिं च । न कयावि दुव्विणीओ सकञ्जसिद्धिं समाणेइ || मूलं धर्मद्रुमस्य पतिनरपति श्रीलताकल्प कंदः सौन्दर्याह्वानविद्या निखिलसुखनिधेर्वश्यतायोगचूर्णम् । सिद्धाज्ञामन्त्रतत्राधिगममणिमहारोहणाद्रिः समस्ताङनर्थप्रत्यर्थितत्रं त्रिजगति विनयः किं न किं साधु धत्ते ॥
[ ११ ]
30
इत्यादिकु केतलउं एक विनय तणउं फलु लिखियइ । अन्यकृतोपकार अविस्मारकु न पुणु कृतनु जु सु कृतह्नु १९ । आत्मव्यतिरिक्तजन रहई अभीष्टार्थसंपादकु अथवा राजचौरादि भयरक्षक, अथवा धर्मोपदेश दानि करी संसारसागर समुत्तारकु 'परहियत्थकारी' २० । राजादिसभा माहि सकल दर्शन विचारदक्षु ‘लद्धलक्षु” २१ । इति एकविंशति गुण विवरणु संक्षेपिहिं जाणिवउं । विस्तरइतर कथापुस्तक"इतर जाणिवर्ड । "
[ 84 ). ५-११
Jain Education International
83) 2 note the short-u in सदाक्खिन्नुं । In the second line Bh. has a long. 84) 1 Bh. विसेसन्नूं । 2 Bh. omits. 3 Bh. omits.
For Private & Personal Use Only
[९]
[१०]
www.jainelibrary.org