SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १२२ षडावश्यकबालावबोधवृत्ति [$389 ). ४५७-४६१ अतिशयोदयप्राप्ति मानि करी जिम पशुरामि बाधउं । अतितीव्रोदयप्राप्ति मायागुणि करी जिम धनश्री बाधउं । अतितृष्णोदय संगमि करी मम्मणि बाधउं । तिम किसां इंद्रियहं अनइ कसायहं करी कर्मु बाधउं इत्याह-'अप्पसत्थेहिं' अप्रशस्तहं अस्थानप्रवृत्तहं तथा रागेण वा दृष्टिरागलक्षणु रागु तिणि करी। यदुक्तं - कामराग-स्नेहरागावीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥ [४५७] कामरागु स्त्रीरतिस्वरूपु । स्नेहरागु मातृपितृपुत्रपौत्रादिरतिलक्षणु । ति बे ईषत्करनिवारण, किसउ अथु ? सुखनिषेधनीय धर्मरतिपरायणहं अनेक जीवहं श्रीजंबूस्खामि जिम निवारितत्वइतउ । 'दृष्टि रागस्तु पापीयान् दुरुच्छेदः सतामपि' दृष्टिरागु मिथ्यादर्शनानुरागु ‘सतामपि' साधुहीं रहइं ज्ञानदर्शन10 चारित्रवंतहीं रहई दुरुच्छेदु दुक्खनिषेध्यु कष्टनिवारणीउ । परोहित पुत्रभवि सुद्धसंजमपरिणामिहिं मेतार्यजीव रहई जिनेंद्रधर्मु समस्तू प्रशस्यु पुणि जु अशुचि शरीर थिकां रहियइ सु एकु वरुयउं । इसउ दृष्टिरागु दुर्निवारु हूयउ तेह नइ प्रभावि नीचातिनीचि' चंडालकुलि मेयकुलि ऊपनउ । तथा रागपदि करी कामराग स्नेहराग पुणि जाणिवा तिणि रागि करी वा 'दोसेण वा' अप्रीतिरूपु द्वेषु तिणि करी जिम गोष्ठामाहिलि बाधडे तिम जु कम बाधउं सु कर्मु निंदउं गरिहउं । जे किमइ को कहइ इंद्रियादिकहं 15 करी जु कम बाधउं सु ज्ञानातिचारु किसी परि हुयइ । तउ' कहियइ ज्ञान तणउं फलु विरति स इंद्रियादिजयकरी हुयइ । तथा च भणितं तज् ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ [४५८] इति फल तणी अवहेलना करी ज्ञानातिचारु । ___$389 ) इंद्रियहं करी द्वादशविध अविरति सूचवी । तद्यथा-'बारसविहा अविरई मणइंदिय अनियमो छक्कायवहो' इति । 'चउहिं कसाएहिं' पंचवीसकषाय नवनोकषाय भेद सूचविया। तथा च भणितं सोलस जाण कसाया, नव भेया नोकसायाणं । कोहो माणो माया लोभो, चउरो य हुंति चउभेया ॥ अण अपच्चक्खाणा पच्चक्खाणा य संजलणा ॥ [४५९] जल-रेणु-पुढवि-पवयराईसरिसो चउव्विहो कोहो । तणसलया-कह-ऽट्ठिय-सेलत्थंभोवमो माणो ॥ [४६०] मायावलेह-गोमुत्ति-मिंढसिंग-घणवंसमूलसमा । लोहो हलिद्द-कदम-खंजण-किमिरागसारिच्छो॥ [४६१] माया लोभ बे मिलिया रागु कहिई । क्रोध मान बे मिलिया द्वेषु कहियइं । तउ पाछइ 'चउहिं कसाएहिं' इणिहिं जि करी राग द्वेष बे लाधा। किसइ कारणि वली 'रागेण व दोसेण व' एउ कहियइ । इसउं न कहिवू । पूर्विहिं एकि एकि करी कर्मबंधु कहिउ । 'रागेण वा दोसेण वा' इणि करी बिहुं बिहुं करी कर्मबंधु कहिउ। 8388) 1 Bh. नीच। 2 Bh. omits. 6389)1 Bh. कहियई। 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy