SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ § 383-§384). 886-84?] श्री तरुणप्रभाचार्यकृत ११९ उच्चारु पुरीषु वडी नीति पासवणु मूत्रु लहुडी नीति | खेल श्लेष्मा | जल देह तणउ मलु | सिंघाणु नासिकामल एतलउं उच्चारादिकु वस्तु । चकारइतर असुद्धभक्तपानकादिकु वस्तु सु विवेचिति दृष्टि दृष्टि जोहरण प्रतिलेखित प्रदेसि जु निसृजइ परिठवइ सु मुनि तस्समिओ होइ । उच्चार पासवण खेल जल्ल सिंघाण पारिठावणियासमितु हुयइ । ए उच्चार पासवण खेल जल्ल सिंघाण पारिट्ठावणियासमिति । ए पांच समिति । (383) अथ त्रिन्हि गुप्ति कहियई । मनोगुप्ति वचनगुप्ति कायगुप्ति । तत्र विमुक्त कल्पनाजालं समत्वे सुप्रतिष्ठितं । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥ [ ४४८ ] विमुक्तकल्पनाजालु विषयवासनारहितु । समत्वि सुप्रतिष्ठितु समता वर्त्तमानु । आत्मारामु आत्माई जि विषइ आ सामस्त्य करी रमइ आत्मारामु । मनु चित्तु । तज्ज्ञहं मनोगुप्तिपंडितहं मनोगुप्तिरुदाहरी 10 मनोगत कही । ए मनोगुप्ति | संज्ञादिपरिहारेण यन्मौनस्वावलंबनं । वाग्वृत्तेः संवृतिर्वा या सा वाग्गुप्तिरिहोच्यते || [ ४४९ ] शिरः कंपन हस्तचालनादिक जि छई संज्ञाविधि निषेधसूचक तींहं नइ परिहारि सहित वाग्वृत्ति तणी संवृति निरोधु तेहतउ जु मौन तणउं अवलंबनु स वाग्गुप्ति इह ईंहां जिनशासन उच्यते 15 afers | ए वागुप्ति । उपसर्गप्रसंगेऽपि कायोत्सर्गजुषो मुनेः । स्थिभावः शरीरस्य काय गुप्तिर्निगद्यते ॥ [ ४५० 1 ' उपसर्ग' देव मनुष्य पशुविहित उपद्रव । तीं तइ प्रसंगिहिं संबंधिहिं हूंत कायोत्सरिंग वर्त्तमान मुनि रहई जु शरीर स्थिरीभावु निश्चलता सु कायगुप्ति 'निगद्यते' कहियइ । ए काय गुप्ति | 20 पांचहीं समिति विषइ त्रिहुं गुप्ति विषइ प्रणिधानु साबधान पण्डं तेह नउ जोगु संबंधु तिणि करी जु क्त मनु कीजइ एउ अष्टविधु चारित्राचारु । विपरीत अतीचारु । तथा च भणितं - एता: चारित्रगात्रस्य जननात् परिपालनात् । संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्त्तिताः ॥ [ ४५१ ] अष्टप्रवचनमातृविधि प्रतिपालना लक्षणु अष्टविधु चारित्राचारु । अविधि - पालनालक्षणु अष्टविधु 25 अतीचारु । यदपिहिं मुख्यवृत्ति करी चारित्राचारु साधु रहई कहिउ छइ तथापिहिं देसविरतही रहई देसत समितिगुप्तिविधि पालनारूपु आचारु । अविधि - पालनारूपु अतीचारु जाणिवउ । इसी परि आठ-त्री-चडवीस अतीचार ज्ञान-दर्शन- चारित्र विषया पूर्वभणित पंचहुत्तरि संख्यहं अतीचारहं सउं मिलिया हूंता नवाणवइ संख्य अतीचार हुया पाछिला 'सव्वे चरिते य' ईंहां छइ चकारु तिणि करी जाणिवा । । (384) तथाहि द्वादशविधु तपु उत्तरगुणप्रत्याख्यानप्रस्तावि कहिउ छइ तेह नइ विषइ अविधिकरणादिलक्षण द्वादश अतीचार । त्रिन्हि वीर्यातीचार मनोवीर्य वचनवीर्य - कायवीर्यलक्षण त्रिविध ates धर्म नइ विषइ सम्यक् प्रयोग नइ अभावि त्रिन्हि वीर्यातीचार । इहलोकाशंसादिक पांच Jain Education International 5 (382) 3 B. omits the sentence. For Private & Personal Use Only 30 www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy