SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ११२ 15 षडावश्यकबालावबोधवृत्ति [370 - 8372). ४१३-४१७ श्रुतस्तव श्रुतस्कंध । सिद्धस्तव श्रुतस्कंध। समाराधना निमित्तु तपश्चरणकरणशक्तिसंभवि हूंतइ यथोक्त तपश्चरण अकरणि उपधानविषइ । व्यंजन अर्थ तदुभयविषइ जिम साधु रहई श्रावकहिं रहई तिमहिं जि संभवई। $370) अथ दर्शनातिचारविचारु लिखियइ । इहां दर्शनु सम्यक्त्वु कहियइ । सु पुणि देवविषइ 5 देवबुद्धि गुरुविषइ गुरुबुद्धि धर्मविषइ धर्मबुद्धि लक्षणु कहियइ । तथा च भणितं या देवे देवताबुद्धि गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥ [४१३] देवु सु जु अष्टादशदोषरहितु। $371) ति पुणि अष्टादश दोष ए कहियई । यथा दानांतरायु दोषु १, लाभांतरायु दोषु २, 10 वीर्यांतरायु दोषु ३, भोगांतरायु दोषु ४, उपभोगांतरायु दोषु ५, हास्यदोषु ६, रतिदोषु ७, अरतिदोषु ८, भयदोषु ९, जुगुप्सादोषु १०, शोकदोषु ११, कामदोषु १२, मिथ्यात्वदोषु १३, अज्ञानदोषु १४, निद्रादोषु १५, अविरतिदोषु १६, रागदोषु १७, द्वेषु दोषु १८, तथा च भणितं अन्तराया दान-लाभ-वीर्य भोगोपभोगगाः । हासो रत्यरती भीतिजुगुप्सा शोक एव च ॥ [४१४] कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ [४१५] तथा च प्रकारांतरि पुणि अष्टादश दोषु सांभलियइं। रागु १, द्वेषु २, प्रमादु ३, अरति ४, रति ५, भउ ६, शोकु ७, जन्म ८, चिंता ९, जुगुप्सा १०, मिथ्यात्यु ११, अज्ञानु १२, हास्यु १३, अविरति १४, मदनु १५, निद्रा १६, विषादु १७, अंतरायु १८ । तथा चोक्तं रागद्वेषप्रमादारतिरतिभयशुक्जन्मचिंताजुगुप्सा मिथ्यात्वाज्ञानहास्याविरतिमदननिद्राविषादान्तरायाः। संसारावर्तगर्तव्यतिकरजनका देहिनां यस्य नैते दोषा अष्टादशाऽऽप्तः स इह तदुदिते काऽस्ति शंकावकाशः॥ [४१६] इति श्रीजिनवल्लभसूरिविरचित आप्तपरीक्षा प्रस्तावि' अष्टादशदोष विवरणा । $372) तथा चउत्रीस अतिशय सहितु जु सु देवु ति पुणि चउत्रीस अतिशयस्तवन हूंता चउत्रीस __ अतिशय जाणिवा । यथा थोसामि जिणवरिंदे अब्भुयभएहिं अइसयगुणेहिं । ते तिविहा साहाविय कम्मक्खयया सुरकया य॥ [४१७] 'थोसामि' थविसु, कउण ? 'जिणवरिंदे' । जिन उपशांत मोहादिक तीहं माहि वर सामान्य केवल30 ज्ञानिया। तीहं माहि' तीर्थकरनाम कर्मोदयवसइतउ इंद्र जिनवरेंद्र भावाहंत ति स्तविसु इसउ क्रियासंबंधुं करिवउ । किसी परि स्तविसु ? 'अइसयगुणेहिं' । अतिशय ति कहियइं जि त्रैलोक्य माहि $371 ) 1 Bh. omits -प्रस्तावि । $372 ) 1 Bh. drops words between तीहं माहि...तीहं माहि। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy