________________
षडावश्यकबालावबोधवृत्ति [$312-315). ३१८-३२३ अह पेया १ दुट्ठी २ दुद्धवलेही ३ य दुद्धसाडी ४ य । पंच य विगइगयाई दुद्धंमि य खीरिसहियाई ॥
[३१८] अंबिलजुयंमि दुद्धे दुट्ठी दक्खमीस रद्धंमि । पयसाडी तह तंदुलचुन्नंमि सिद्धमि अवलेही ।
[३१९] ___ छासी सहितु दूधु दुट्ठी। किसउ अथु ? फेदुरि दुट्ठी कहियइ । द्राख माहि घाती दूधि रांधियई तउ दुद्धसाडी कहियइ, पयसाडी पुणि कहियई । तंदुलचूर्ण चोखा नउ लोटु तिणि दूध माहि रांधई अवलेही दुद्धवलेही। पेया कणिक नी राब दूधि राधी । खीरि प्रसिद्ध । ए पांच दूध विगइ नां विगइगत जु पुणि केई बलही विगइ न गणइं किंतु विगइगतु गणइं तींह नउ अभिप्रायु सम्यग न
जाणियई। नाममाला माहि श्री हेमसूरिमिश्रहं भणिउं- "उभे क्षीरस्य विकृती किलाटी कूर्चिकाऽपि 10 च” ।' अत्र किलाटी, बलही, कूर्चिका-विणठउं दूधु संभावियइ । कूर्चु दुग्धमस्तु दधिकूचा जेह माहि हुयइ स कूर्चिका इसा व्याख्यानकरणइतउ । 8312) दहिए विगइगयाई घोलवडा १ घोल २ सिहरिणि ३ करंवो ४ ।
लवणकण दहियमहियं ५ संगरियाइम्मि अप्पडिए ॥ [३२०] सिहरिणी गुड-मिश्रित दधि-विकाररूपा । दधिओलिउ करंबउ । लवणकणमिश्रु दधिमथितु 15 विलोडितु कहियइ । “मथितं वारिवर्जितम्” इति वचनात् । दहि जु मथिउं लूणसहितु लवणकणदहियमहिउ
कहियइ । सु पुणि संगरिकादिकि व्यंजनि अणपडिहिं जि, पडिइ पुणि विशेषि करी हुयइ । ए पांच दधिविगइ नां विगइगत । $313) पक्वघयं १ घयकिट्टी २ पक्कोसहि उवरतरियं सपि च ३ ।
निभंजण ४ वीसंदणमाइ य घयविगइ' विगयगया ।। [३२१] 20 ओषधपाकि करी गतस्वादु घृतु पक्कघृतु । घयकिट्टी घृत नउं कीटउं २ । घृतपक्क ओषध ऊपरि
तरिकाभूतु त्यानु घृतु पक्कोसहि उवरितरियसप्पि ३ । नीमझणु चतुर्थ घागयोग्यु घृतु दहि नी तरि माहि पचिउं । गोधूमचूर्ण गुडखंडसहितु भक्ष्यविशेषु वीसंदणु । पांच घृतविगइ नां विगइगत । $314) अद्धकड्उि इक्खुरसो' १ गुलवाणीयं च २ सकरा ३ खंडं ४।। पायगुलं ५ गुलविगई विगइगयाई च पंचेव ।। .
[३२२] 25 अर्द्धकड्डिउ इक्खुरसु काकबउ १, गुल नउं पाणीउ गुलवाणी २, साकर ३, खंड प्रसिद्ध ४,
झूठी मरिचादिद्रव्यसहितु तिलमिश्रु पाकउ गुलु पायगुलु ५, । लाठी रेवडी इसां नामहं करी प्रसिद्ध भक्ष्यविशेष्यु पायगुडु कहियइ । ए पांच गुलविगइ नां विगइगत । $315) तिल्लमली १, तिलकुट्टी २ दलृ तिल्लं ३ तहोसहुव्वरियं ४ । लक्खाइदव्यपकं तिल्लं ५ तिल्लंमि पंचेव ॥
[३२३] 30 तेल नउ ठाहउ तिल्लमली १, तिलवटि २, तिलपूयणु सेलीप्रभृति तिलकुट्टी २, दाधउं तेलु ३, तथा ओषधपाकइतउ ऊगरि तेलु ४, लाक्षादिद्रव्यपचिउं तेलु ५: । ए पांच तेलविगइ नां विगइगत ।
311 ) 4 B. omits. 5 Bh. प्रभुश्री। 6 B. omits. $313) 1 Bh. omits विगइ । 8314)1 B. Bh. omit इ-। 2 Bh. लाटी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org