SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ३२ षडावश्यकबालावबोधवृत्ति [$82-883). ११३ वसुदेव तीहं रहइं पूज्यु इति वसुपूज्यु, वसुपूज्यु जु वासुपूज्यु १२ । निरुक्तिवसइतउ नीपजइ इति सामान्य अधुं । वसुपूज्यराय नउ दीकिरउ वासुपूज्यु इति विशेषनामु । १२ । विमलज्ञानादिक गुण एह रहइं अथवा विमलु निर्मलु एउ इति विमलु १३ । इणि गभि स्थिति हूंतइ माता नी मति मलरहित हुई, तनु पुणि विमल हुई इति विमलु । १३ । 5 अनंतकर्म ना अंश जीता इणि इति अनंतजितू। अथवा अनंतज्ञानादिक गुण एह रहइं हूया इति अनंतु १४ । इणि गभि वर्त्तमानि अनंतु रत्नदामु माता स्वप्नि दीठउ इति अनंतु वि० १४ । दुर्गति पडता जंतुसंघात रहई धरइ इति धर्मु १५ । गर्भस्थिति स्वामी हूंतइ माता दानादि धर्मपर हुई इति धर्मु । १५ । ___ शांतिक्षमातन्मयत्वइतउ शांति १६ । गर्भस्थिति इणि पूर्वजात अशिव नी शांति हुई इति 10 शांति । १६ । 882) कु पृथिवी तेह माहि थिउ रहिउ इति निरुक्तिवसइतउ कुंथु १७ । इणि गभि स्थिति हूंतइ मातां रत्नविचित्तु' कुंथु जीवु दीठउ । अथवा अरि कुंथु सरीखा पिता रहइं हूया इति कुंथु । १७ । भव्य जीवहं रहइं संसारपातकारि रागादि मति न राति न दियइं इति अरु १८ । गम्भि थिकइ इणि सर्वरत्नमउ अरउ चक्रावयवु मातां स्वप्नि दीठउ इति अरु। १८ । 15 परीषहादि मल्लजयकरणइतउ मल्लि १९ । आर्षत्वइतउ इकारु । इणि गभि स्थिति हुँतइ माता रहई सर्वऋतु कुसुममालाशयनीय दोहलउ देवता पूरिउ इति मल्लि । १९ । जग रहइं त्रिकालावस्थानु मनइ इति मुनि शोभनव्रत एह नां इति सुव्रतु । जु मुनि पुणि सुव्रतु पुणि हुयइ सु मुनिसुव्रतु २० । इणि गभि वर्त्तमानि माता मुनि जिम सुव्रत हुयई इति मुनिसुव्रतु । २० । परीषहादि नामनु करइ इति नमि २१ । गर्भस्थिति हूंतइ इणि प्रत्यंतराय नगरविरोधक भगवंत 20 मातृदर्शनवसइतउ उपशमिया नमिया इति नमि । २१ ।। ___ अरिष्टु दुरितु तेह विषइ नेमि चक्रधारा जिसी हुयइ तिसउ इति अरिष्टनेमि । २२ । गर्भस्थिति हुंतइ परमेश्वरि माता रिष्टरत्नमउ नेमि स्वप्न माहि दीठउ इति रिष्टनेमि २२ । एह हूंतउ अनेरउ रिष्टनेमि नहीं इति अरिष्टनेमि । २२ । । सर्वभाव देखइ इति निरुक्तिवसइतउ पार्श्व २३ । इणि गभि स्थिति हूंतइ रात्रि समइ अंधकार 25 कालदारुणु सप्र्पु रायहस्त पार्श्वि जायतउ मातां दीठउ इति पाथु । २३ । । उत्पत्ति लगी ज्ञानादि गुणहं करी वाधइ इति वर्द्धमानु २४ । इणि गभि स्थिति हूंतइ ज्ञातकुलु धनधान्यादि भावि वाधिउं इति वर्द्धमानु २४ । तथा महावीरु इसउं बीजउं नामु प्रसिद्धउं । जिम महांतु वीर सुभटु आपणा वइरी एकलउ थिकउ जिणइ तिम अंतरंग वयरी आठकर्म जीतां तिणि कारणि महावीरु २४ । जन्मस्नान समइ इंद्रसंसय फेडिवा कारणि महांतु अवि पर्वतु मेरु जिणि 30 वामपादांगुष्ठि चांपी करी ईरिउ कंपाविउ सु महावीरु । २४ । $83) इसी परि कीर्ती करी चित्तशुद्धिनिमित्तु प्रणिधानु कहइ । ' एवं मए' इत्यादि । ‘एवं' पूर्वोक्तप्रकारि 'मए' मई ‘अभित्थुया' अभिष्टुता नामे करी कीर्तिया कहिया। जि किसा 'विहूयरयमला' जु बांधियइ छइ, कर्मु सु रजु, पूर्विहि जु बाधउं सु मलु। अथवा जु बद्ध सु रजु निकाचितु जु सु मलु । $82) 1 Bh. विविधु। 2 Bh. महांधकारि। 3 Bh. places इणि after गर्भस्थिति हूंतइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy