________________
अर्हम्
खरतरगच्छालङ्कारश्रीजिनप्रभसूरिकृता
वि धि मा र्ग प्र पा
नाम
सुविहितसामाचारी।
नमिय महावीरजिणं', सम्म सरिउं गुरूवएसं च।
सावय-मुणिकिच्चाणं सामायारिं लिहामि अहं ॥ [१] ३१. सम्मत्तमूलतेण गिहिधम्मकप्पतरुणो पढमं सम्मत्तारोहणविही भण्णइ - तत्थ जिणभवणे समोसरणे वा सुहेसु तिहि-मुहुत्ताइएसु उवसमाइगुणगणासयस्स उवासयस्स विसिट्ठकयनेवत्थस्स चंदणरसरइयभालयलतिलयस्स जहासत्ति निबत्तियजिणनाहपूओवयारस्स अखंडअक्खयाणं वडतियाहिं तिहिं मुट्ठीहिं । गुरू अंजलिं भरेइ । सन्निहियसावओ साविया वा तदुवरि पसत्थफलं नालिकेराइ धारेइ । तओ नवकारपुवं समोसरणं तिपयाहिणी काउं सावओ इरियावहियं पडिक्कमिय खमासमणं दाउं भणइ -'इच्छाकारेण तुम्भे अहं सम्मत्तसामाइय-सुयसामाइयआरोवणत्थं चेहयाई वंदावेह ।' गुरू भणइ -'वंदावेमो ।' पुणो खमासमणं दाउं-'इच्छाकारेण तुब्भे अम्हं सम्मत्तसामाइय-सुयसामाइयआरोवणत्थं वासनिक्खेवं करेह'त्ति भणइ । तओ 'करेभी'ति भणित्ता निसिज्जासीणो कयसकलीकरणो सूरिमंतेण इयरो वद्धमाण-" विजाए वासे अभिमंतिय तस्स सिरे देइ; चंदणक्खए य रक्खं च करेइ । तओ तं वामपासे ठविचा वढंति - याहिं थुईहिं संघसहिओ गुरू देवे वंदद । चउत्थथुईअणंतरं सिरिसंतिनाह-संतिदेवया-सुयदेवया'भवणदेवया-खेत्तदेवया-अंबा-पउमावई-चक्केसरी-अच्छुत्ता-कुबेर-बंभसंति-गोत्तसुरा-सक्काइवेयावञ्चगराणं नवकारचिंतणपुष थुईओ । इत्थ य अंबाथुइं जाव थुईओ अवस्सदायबाओ। सेसाणं न नियमु त्ति गुरूवएसो। अम्हाणं पुण पउमावई गच्छदेवय ति तीसे थुई अवस्सदायद्या । तओ सासणदेवयाकाउ- 15 स्सग्गे चउरो उज्जोयगरा पणुवीसुस्सा चिंतिजंति । तओ गुरू पारित्ता थुइं देइ । सेसा काउस्सग्गट्ठिया सुणंति । तओ सधे पारिता उज्जोयगरं पठित्ता नवकारतिगं भणित्ता जाणूसु भविय सक्कत्थयं भगति । 'अरिहाणा'दि थुतं गुरू भणइ । तओ 'जयवीयराय' इच्चाइ पणिहाणगाहादुगं सवे भणंति । इच्चेसा पक्किया सवनंदीसु तुल्ला; णवरं तेण तेण अभिलावेणं । तओ खमासमणं दाउं सड्ढो भणइ -'इच्छाकारेणं तुम्भे अम्हं सम्मत्तसामाइय-सुयसामाइयआरोवणत्थं काउस्सग्गं करावेह ।' गुरू भणइ -'करावेमो' । पुणो खमांसमणं ॥ दाउं भणइ -'सम्मत्तसामाइय-सुयसामाइयआरोवणत्थं करेमि काउस्सग्गं'ति । तओ काउस्सग्गे सत्तावीसुस्सासं उज्जोयगरं चिंतिय पारित्ता मुहेण भणइ सर्व । गुरू वि काउस्सग्गं करेइ ति अन्ने । तओ खमासमणं
1B वीरजिणं । 2 B वा। 3 B°गणायरस्म । 4 B वर्वतयाहिं। 5 B भुवण°। 6Aचिंतनपुचि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org