________________
६८
विधिप्रपा ।
गुरू वि तस्स उववूहणं काउं सूरिपयठवियसीसम्स साहुवग्गस्स साहुणीवग्गस्स य अणुसहिं देह । अणुओगविसज्जावणत्थं काउस्सग्गं दुवे वि करेंति । कालस्स पडिकमंति । तओ अविहवसावियाओ आरचियाइअवतारणं कुर्वति । तओ संघसहिओ छत्तेणं धरिजमाणेणं महूसवेणं वसहीए जाइ । अणुण्णाया
णुओगो सूरी निरुद्धं उववासं वा करेइ । जहासत्तीए संघदाणं करेइ । इत्थ संघपूया-जिणभवणट्ठा• हियाइकरणं च सावयाहियारो । भोयणे पुरओ चउक्कियाइधारणं, आसणे य कंबलवत्थखंडपडिच्छन्नो पुट्ठिपट्टो य तस्स अणुष्णाओ। ६७१. उववूहणा पुण एवं
निजामओ भवण्णवतारणसद्धम्मजाणवत्तंमि । मोक्खपहसत्थवाहो अन्नाणंधाण चक्खू य ॥१॥ अत्ताणाणताणं नाहोनाहाण भवसत्ताणं । तेण तुमं सुपुरिस ! गरुयगच्छभारे निउत्तोऽसि ॥२॥
अह अणुसट्ठीछत्तीसगुणधुराधरणधीरधवलेहिं पुरिससीहेहिं । गोयमपामुक्खेहिं जं अक्खयसोक्षमोक्खकए ॥३॥ सवोत्तमफलजणयं सवोत्तमपयमिमं समुढं । तुमए वि तयं दढमसढबुद्धिणा धीर! धरणीयं ॥४॥ न इओ वि परं परमं पयमत्थि जए वि कालदोसाओ।
वोलीणेसु जिणेसुं जमिणं पवयणपयासकरं ॥५॥ अओ-नाणाविणेयवग्गाणुसारिसिरिजिणवरागमाणुगयं ।
अगिलाणीएऽणुवजीवणाए विहिणा पइदिणं पि ॥ ६ ॥ कायचं वक्खाणं जेण परत्थोजएहिं धीरेहिं। आरोवियं तुममिमं नित्थरसि पयं गणहराणं ॥७॥ सपरोवयारगरुयं पसत्थतित्थयरनामनिम्मवणं । जिणभणियागमवक्खाणकरणमिव अनणुगुणजणगं ॥ ८॥ अगणियपरिस्समो तो परेसिमुवयारकरणदुल्ललिओ।
सुंदर ! दरिसिज तुमं सम्मं रम्मं अरिहधम्मं ॥९॥ तहा-निचं पि अप्पमाओ कायबो सबहा वि धीर! तुमे ।
उनमपरे पहुंमि सीसा वि समुज्जमंति जओ॥१०॥ वहंतओ विहारो कायषो सबहा तहा तुमए । हे सुंदर ! दरिसण-नाण-चरणगुणपयरिसनिमित्तं ॥११॥ संखित्ता वि हु मूले जह वहह वित्थरेण वचंती। उदहिं तेण वरनई तह सीलगुणेहिं वहाहि ॥ १२॥
1A गुरुय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org