________________
विधिप्रपा।
चत्वारि चत्तारि । नवम-दसमेसु अट्ट अट्ठ अज्झयणा । दुहा काऊण सवत्य आइल्ला अंतिल ति वरचा । एवं दससु वागेसु दिणा १० सुयक्खंधसमुद्देसाणुण्णाए दिण १। अंगसमुद्देसे दिण १। अंगाणुण्णाए दिण १। एवं सवे दिणा ३३।-नायाधम्मकहांगविही।
६५५. उवासगदसासत्तमंगं नंदीए उद्दिसिज्जइ । तम्मि एगो सुयक्खंधो, तस्स दस अज्झयणा, एगसरा • दसहिं कालेहिं दसहिं दिणेहिं वच्चंति । तेसिं नामाणि जहा-आणंदे १, कामदेवे २, चूलणीपिया ३,
सुरादेवे ४, चुल्लसयगे ५, कुंडकोलिए ६, सद्दालपुत्ते ७, महासयगे ८, नंदिणीपिया ९, लेतियापिया १०। दो दिणा सुयक्खंघे, दो अंगे, सधे दिणा १४।- उवासगदसंगविही। ६५६. अंतगडदसाअद्रमंगे एगो सयक्खंधो अट्रवगा। तत्थ पढमे वग्गे दस अज्झयणा । बीयवम्गे अट्ठ। तइए तेरस । चउत्थ-पंचमेसु दस दस । छटे सोलस । सत्तमे तेरस । अट्ठमवग्गे दस अज्झयणा । ॥ आइल्ला अंतिल्ला भणिय जहा धम्मकहाए तहा। अट्टहिं कालेहिं अट्टहिं दिणेहिं वच्चंति । इत्थ अज्झयणाणि गोयममाईणि दो दिणा सुयक्खंधे, दो अंगे, सबे बारस १२।-अंतगडदसाअंगविही। ६५७. अणुत्तरोववाइयदसानवमंगे एगो सुयक्खंधो, तिन्नि वग्गा, तिहिं दिणेहिं तिहिं कालेहिं वचंति। इत्थ अज्झयणाणि जालिमाईणि । तत्थ पढमे वग्गे दस । बीए तेरस । तइए दस अज्झयणा। सेसं जहा धम्मकहाणं । वग्गेसु दिणा तिन्नि, सुयक्खंधे दिणा दोन्नि, दो दिणा अंगे, सधे दिणा ७, काल ७/ "-अणुत्तरोववाइयदसंगविही।
६५८. पण्हावागरणदसमंगे एगो सुयक्खंधो, दस अज्झयणा, दसहिं कालेहिं, दसहिं दिवसेहिं वच्चंति । तेसिं नामाणि जहा- हिंसादारं १, मुसावायदारं २, तेणियदारं ३, मेहुणदारं ४, परिग्गहदारं ५, 'अहिंसादारं ६, सञ्चदारं ७, अतेणियदारं ८, बंभचेरदारं ९, अपरिग्गहदारं १० । सुयक्खंधसमुद्देसा
गुणाए दिणा दो, अंगे दिणा दो, सधे दिणा चोहस १४। आगाढजोगा आउत्तवाणएणं जइ भगवईए " अबूढाए गुरुमणुण्णविय वहइ तो भगवईए छट्ठजोगाऽलग्गकप्पाकप्पविहीए; अह वूढाए तो छट्ठजोगलग्गकप्पाकप्पविहीए एगंतरायंबिलेहिं वचंति । महासत्तिक्कय ति भण्णंति । इत्थ केई पंचहिं पंचहिं अज्झयणेहिं दो सुयक्खंधा इच्छंति । -पण्हावागरणंगविही। ६५९. विवागसुयइक्कारसमंगे दो सुयक्खंधा । तत्थ पढमे दुहविवागसुयक्खंधे दस अज्झयणा, दसहिं कालेहिं, दसहिं दिवसेहिं वच्चंति । तेसिं. नामाणि जहा-मियापुत्ते १, उज्झियए २, अभग्गसेणे ३, " सगडे ४, बहस्सइदचे ५, नंदिवद्धणे ६, उंबरिदत्ते ७, सोरियदत्ते ८, देवदत्ता ९, अंजू १०। एगं दिणं
सुयक्खंघे, एवं सवे दिणा ११ । एवं सुहविवागबीयसुयक्खंधे अज्झयणा १० । तेसिं नामाणि जहा-सुबाहु १, भहनंदी २, सुजाय ३, सुवासव ४, जिणदास ५, धणवइ ६, महब्बल ७, भद्दनंदी ८, महचंद ९, वरदत्त १० । सुयक्खंधे दिण १, अंगे दिण २, सधे दिणा २४, काला २४ ।
विवागसुयंगविही। - दिहिवाओ दुवालसमंगं तं च वोच्छिन्नं ।
६६०. इत्थ य दिक्खापरियारण तिवासो आयारपकप्पं वहिज्जा वाइज्जा य । एवं चउवासो सूयगडं । पंचवासो दसा-कप्पववहारे । अट्ठवासो ठाण-समवाए । दसवासो भगवई । इक्कारसवासो खुड्डियाविमाणाइपंचज्झयणे । बारसवासो अरुणोक्वायाइपंचज्झयणे । तेरसवासो उठाणसुयाइचउरज्झयणे। चउदसाइ
अट्ठारसंतवासो कमेण आसीविसभावणा-दिद्विविसभावणा-चारणभावणा-महासुमिणभावणा-तेयनिसग्गे । एगू" णवीसवासो दिहिवायं । संपुनवीसबासो सबसुत्तजोगो ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org