________________
२६५
मू०३९
रुद्रस्तु मुहूर्तानामादि षन्नवत्यङ्गुलच्छायः।
श्रेयांस्तु भवति षटिदिश मित्रो भवति युक्तः ॥ मू. (५०)
छच्चेव य आरभडो सोमित्तो पंचअंगुलो होइ।
चत्तारिय वइरिज्जो दुच्चेव य सावसू होइ॥ छा.
षट् चैवारभटः सौमित्रः पञ्चाङ्गुलो भवति । चत्वारि च वैरेयः (वायव्यः) द्वावेव च सवसुः (सुप्रतीतः) भवति ।। मू. (५१) परिमंडलो मुहत्तो असीविमझंतिते ठिए होइ।
दो होइ रोहणो पुनबलो य चउरंगुलो होइ ।। छा. परिमण्डलो मुहूर्तोऽसिरपि मध्याह्ने स्थिते भवति ।
द्वौ भवति रोहणः पुनर्बलश्च चतुरङ्गुलो भवति ।। मू. (५२) . विजउ पंचंगुलिओ छच्चेव य नेरिओ हवइ जुत्तो ।
वरुणो य हवइ बारस अज्जमदीवा हवइ सट्ठी॥ विजयः पञ्चाङ्गुलिकः षट् नैव नैऋतो भवति युक्तः ।
वरुणश्च भवति द्वादश अर्यमद्वीपौ भवतःषष्टिः ।। मू. (५३) छन्नउइ अंगहुलाई पुन होइ भगो सूरअत्थ मणवेले।
पए दिवस मुहुत्ता रत्ति मुहुत्ते अहोवुच्छं ॥ छा. षन्नवतिरकुलानि पुनः भवति भगः सूर्य अस्तमनवेला ।
एते दिवस मुहूर्ता रात्रिमुहूर्ता अतः उच्चं ॥ हवई विवरीय धणोपमोयणो अज्जमा तहासीणां ।
रक्खस पायावच्चा सामा बंभा बहस्सइय ।। भवति विपरीत धन्न प्रमोचनो अर्यमा तथासीनः
राक्षस पायावचा सामा ब्रह्मा बृहस्पति य ॥ मू. (५५) विण्हु तहा पुण रित्तो रत्तिमुहुत्ता वियाहिया ।
दिवसमुहुत्तगईए छायामाणं मुणेयव्वं ॥ छा. विष्णु तथा पुनः रिक्तःरात्रि मुहूर्ताश्च व्याख्याताः ।
दिवसमुहूर्तगत्या छायामानं ज्ञातव्यम् । मू. (५६) मित्ते नंदे तह सुट्टिए य, अभिई चंदे तहेव या।
वरुणग्गिवेसईसाणे आणंदे विजए इय ।। छा. मित्रे (३) नन्दे (१६) तथा सुस्थे (५) च अभि जिति (७) चन्द्रे (६) । वारुणा (१५) ग्निवेश्ययोः (२२) ईशाने (११) आनन्दे (१६) विजये (१७) इति ।। मू. (५७) एएसु मुहुत्तजोएसु, सेहनिक्खमणं करे।
वउवद्वावणाइंच, अणुना गणिवायए। छा.
एतेषु मुहूर्तयोगेषु शैक्षनिष्क्रमणं कुर्यात् । व्रतोपस्थापनानि च अनुज्ञां गणिवाचकयोः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org