________________
पू०५८
भू. (५८)
छा.
पू. (५९)
BT.
मू. (६०)
BT.
मू. (६१)
छा.
मू. (६२)
छा.
पू. (६३)
छा.
मू. (६४)
छा.
पू. (६५)
छा.
मू. (६६)
काले अपहुष्पंते सामने सावसेसिए इण्हि । मोहमहारिउदारण असिलट्ठि सुणसु अणुसट्टिं ॥ कलेऽप्रभवति श्रामण्ये सावशेषिते इदानीम् । मोहमहारिपुदारुणासियष्टिं शृण्वनुशास्तिम् ॥ संसारमूलबीअं मिच्छत्तं सव्यहा विवज्जेहि । सम्मत्ते दढचित्तो होसु नक्कारकुसलो अ ॥ संसारमूलबीजं मिथ्यात्वं सर्वथा विवर्जय । सम्यक्त्वे ढचित्तो भव नमस्कारकुशलश्च ।। मगतिण्हिआ तोअं मन्नंति नरा जहा सतण्हाए । सुक्खई कुहम्माओ तहेव मिच्छत्तमूढमणो ॥ मृगतृष्णासु तोयं मन्वते नरा यथा स्वतृष्णया । सौख्यानि कुधर्मात् तथैव मिथ्यात्वमूढमनाः ॥ नवि तं करेइ अग्गी नेअ विसं नेअ किण्हसप्पो अ । जं कुणइ महादोसं तिव्वं जीवस्स मिच्छत्तं ॥ नैव तत्करोत्यग्नि नैव विषं नैव कृष्णसर्पश्च । यं करोति महादोषं तीव्रं जीवस्य मिध्यात्वम् ॥ पावइ इहेव वसणं तरुमिणिदत्तुव्व दारुणं पुरिसो । मिच्छत्तमोहि अमणो साहुपओसाउ पावाओ ।। प्राप्नोतीहैव व्यसनं तुरुमिणीदत्त इव दारुणं पुरुषः ।
मिध्यात्वमोहितमनाः साधुप्रद्वेषात् पापात् ॥ मा कासि तं पमायं सम्मत्ते सव्वदुक्खनासणए । जं सम्मत्तपट्टाई नाणतवविरिअचरणाई || माकार्षीत्वं प्रमादं सम्यक्त्वे सर्वदुःखनाशके । यत्सम्यक्त्वप्रतिष्ठानि ज्ञानतपोवीर्यचरणानि ॥ भावानुरायपेमानुरायसुगुणानुरायरत्तो अ। धम्मानुरायरत्तो अ होसु जिनसासणे निचं ॥ भावानुराग- प्रेमानुराग- सुगुणानुरागरक्तश्च । धर्मानुरागरक्तश्च भव जिनशासने नित्यम् ॥ दंसणभट्ठो भट्ठो न हु भट्ठो होइ चरणपब्भट्ठो । दंसणमनुपत्तस्स हु परिअडणं नत्थि संसारे ॥ दर्शनभ्रष्टो भ्रष्टो नैव भ्रष्टो भवति चरणप्रभ्रष्टः । दर्शनमनुप्राप्तस्य पर्यटनं नास्त्येव संसारे ॥ दंसणभट्टो भट्ठो दंसणभट्ठस्स नत्थि निव्वाणं । सिज्झति चरणरहिआ दंसणरहिआ न सिज्झति ॥
For Private & Personal Use Only
Jain Education International
११७
www.jainelibrary.org