________________
भू० १३७
मू. (१३७)
छा.
मू. (१३८)
छा.
मू. (१३९)
छा.
भू. (१४०)
छा..
मू. (१४१)
छा.
मू. (१४२)
छा.
दंसणनाणचरितं तवे य आराहणा चउक्खंधा । सा चेव होइ तिविहा उक्कोसा मज्झिम जहन्ना ॥ दर्शनज्ञानचारित्राणि तपश्चराधना चतुःस्कन्धा । सा चैव भवति त्रिविधा उत्कृष्टा मध्यमा जघन्या ॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खंधं । कम्मरयविप्पमुझे तेणेव भुवेण सिज्झिज्जा ।। आराध्य विद्वान् उत्कृष्टाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिद्धयेत् ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खंधं । सत्तदृभवग्गहणे परिणामेऊण सिज्झिज्जा ।। आराध्य विद्वान् जघन्यामाराधनां चतुःस्कन्धाम् । सप्ताष्टभवग्रहणैः परिणम्य सिद्धयेत् ।. सम्मं मे सव्वभूएस, वेरं मज्झ न केणइ । खामेमि सव्वजीवे, खमामऽहं सव्वजीवाणं ॥
साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । क्षमयामि सर्वजीवान् क्षाम्याम्यहं सर्वजीवानाम् ॥ धीरेणवि मरियव्वं काऊरिसेणविऽवस्स मरियव्वं । दुव्हंपि य मरणाणं वरं खु धीरतणे मरिडं ॥ धीरेणापि मर्त्तव्यं कापुरुषेणापि अवश्यं मर्त्तव्यम् ।
द्वयोरपि मरणयोर्वरमेव धीरत्वेन मर्त्तुम् ॥ एवं पचक्खाणं अनुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्ज अहवावि सिज्झिज्जा ।। एतत्प्रत्याख्यानमनुपालय सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवाऽपि सिद्धयेत् ॥
२६ तृतीयं प्रकीर्णकं महाप्रत्याख्यानं समाप्तम् ।
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता महाप्रत्याख्यान प्रकीर्णकं एवं पूज्यपाद् आनन्दसागरसूरीश्वरेण सम्पादिता संस्कृत छाया परिसमाप्ता ।
Jain Education International
***
For Private & Personal Use Only
१०९
www.jainelibrary.org