________________
मू०४८
__९९
छा.
छा.
कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् ।
शुद्ध उद्धृतशल्यः पादपोपगतो मरिष्ये ॥ भवसंसारे सब्वे चउचिहा पुग्गला मए बद्धा।
परिणामपसंगणं अट्ठविहे कम्मसंघाए। भवसंसारे सर्वेचतुर्विधाः पुद्गला मया बद्धाः ।
परिणामप्रसङ्गेन अष्टविधे कर्मसजाते ॥ मू. (५२)
संसारचक्कवाले सव्वे ते पुग्गलामए बहुसो। आहारिय य परिणामिया य नयऽहंगओ तितिं ।। संसारचक्रवाले सर्वे ते पुद्गला मया बहुशः ।
आहारिताश्च परिणामिताश्च न चाहं गतस्तृप्तिम् ।। मू. (५३) आहारनिमित्तेणं अहयं सब्वेसु नरयलोएसु ।
उववण्णोमि य बहुसो सव्वासु य मिच्छजाईसु॥
आहारनिमित्तमहं सर्वेषु नरकलोकेषु।
उत्पन्नोऽस्मि च बहुशः सर्वासु च म्लेच्छजातिषु॥ मू. (५४) आहारनिमित्तेणं मछा गच्छंति दारूणे नरए।
सचित्तो आहारो न खमोमणसावि पत्थेउं ।।
आहारनिमित्तं मत्स्या गच्छन्ति दारुणेनरके।
सचित्त आहारो न क्षमो मनसाऽपि प्रार्थयितुम् ।। मू. (५५) तणकट्टेण व अग्गी लवणजलो वा नईसहस्सेहिं।
न इमो जीवो सक्को तिप्पेठ कामभोगेहिं।। तृणकाष्ठेनाग्निरिव लवणोदो नदीसहैरिव ।
नायं जीवः शक्यस्तर्पयितु कामभोगैः।। तणकट्टेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं अत्थसारेणं ।।
तृणा अर्थसारेण मू. (५७) तणकट्टेण व अग्गी लवणजलो वा नईसहस्सेहिं ।
न इमोजीबो सक्को तिप्पेउं भोअणविहीए।।
तृण० भोजनविधिना ।। मू. (५८) वलयामुहसामाणो दुप्पारो व नरओ अपरिमिज्जो।
न इमो जीवो सक्कोतप्पेउं गंधमल्लेहिं ।। छा. वडवामुखसमानो दुष्पारो नरक इवापरिमेयः । नायं० गन्धमाल्यैः) ।। म. (५९) अवियद्धोऽ(अवितत्तो)यंजीवो अईयकालम्मि आगमिस्साए।
सहाण य रूवाण यगंधाण रसाण फासाणं। छा. अविदग्धो (अवितृप्तो)ऽयंजीवोऽतीतकाले आगमिष्यति ।
शब्दानां रूपाणां गन्धानां रसानां स्पर्शानाम् (भोगेषु)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org