________________
मू०९
वृ. वैमानिका ज्योतिका अपि भवंतीतिव्यवच्छेदार्थ कल्पोपगतेषु न तु कल्पातीतेषु श्रावकस्य नियमेन सौधादिषुपपातः । निश्चयेनोत्कृष्टतो भवानंगीकृत्य सप्तमे भवे सतीत्यर्थः मू. (१०) इय बालपंडियं होइ मरणमरिहंतसासणे दिलु।
इत्तो पंडियपंडियमरणं वुच्छं समासेणं ॥ वृ. तत्तो अनंतरं पंडित पंडित मरणं साधुमरणं वक्ष्येऽभिधास्ये । मासेन संक्षेपेणे इत्यर्थः । एतत् ग्रंथकारवचनं यदेवानेन भणितुमिष्टं तदेवक्षपक एव गुरुविज्ञप्तिधारणाह -
मू. (११) इच्छामि भंते ! उत्तमढे पडिकमामि अईयं पडिकमामि अनागयं पडिकमामि पचुप्पन्नं पडिकमामि कयं पडिक्कमामि कारियं पडिकमामि अणुमोइयं पडिकमामि मिच्छत्तं पडिकमामि असंजमं पडिकमामि कसायं पडिकमामि पावप्पओगं पडिक्कमामि, मिच्छादसणपरिणामेसु वा इहलोगेसु वा परलोगेसु वा सच्चित्तेसु वा अचित्तेसु वा पंचसु इंदियत्येसुवा ।
अन्नाणंझाणे अनायारंझाणे कुंदसणंझाणे कोहंझाणेमानंझाणेमायंझाणे लोभंझाणे रागंझाणे दोसंझाणे मोहंझाणे इच्छंझाणे मिच्छंझाणे मुच्छंझाणे संकंझाणे कंखंझाणे गेहिंझाणे आसंझाणे तण्हंझाणे छुहाझाणे पंथंझाणे पंथाणंझाणे निबंझाणे नियाणंझाणे नेहंझाणे कामंझाणे कलुसंझाणे कलहंझाणे जुझंझाणे निजुझंझाणे संगंझाणे संगहंझाणे ववहारंझाणे कयविक्कयंझाणे अनत्थदंडंझाणे आभोगंझाणे अनाभोगंझाणे अनाइग्लंझाणं वेरझाणेवियर्कझाणे हिंसंझाणे हासंझाणे पहासंझाणे पओसंझाणे फरुसंझाणे भयंझाणे रुवंझाणे अप्पपसंसंझाणे परनिंदंझाणे परगरिहंझाणे परिग्गहंझाणे परपरिवायंझाणे परदूसणंझाणे आरंभंझाणे संरंभंझाणे पावाणुमोअणंझाणे अहिगरणझाणे असमाहिमरणंझाणे कम्मोदयपचयंझाणे इडिगारवंझाणे रसगारवंझाणे सायागारवंझाणे अवेरमणंझाणे अमुत्तिमरणंझाणे।
पसुत्तस्स वापडिबुद्धस्स वाजो मे केई देवसिओ राइओउत्तमढे अइकमोवइकमो अईयारो अनायारो तस्स मिच्छामिदुक्कडं।
वृ. इच्छामि अभिलाषामि । भदंत इति गुरुप्रति विज्ञपयति । तुत्रया अनशनं प्रतिपत्ति कर्तुमभिलाषामि। सामान्यपापेभ्योनिवते सर्वस्माद्सन्मार्गात्प्रपद्येसामान्यतः प्रतिक्रमणेभणितेपि विशेषतस्त्रिकालविषयमप्याह । 'अईयं' अतीतपापव्यापारं अनागतं सावद्यारंभ प्रत्युत्पन्न वर्तमानकालभाविकर्मबंधकृतंनिष्पादितं पापमात्मना। कारितमन्येषांहस्वेन अनुमोदितं यन्मया शत्रु हनननादि भव्यं कृतं । मिथ्यात्वमाभिग्रहिकादि पंचप्रकारं।
असंयमनेकविधस्वरूपं, कषायंचतुःप्रकार, पापप्रयोगविविधंमनोवाकाययोग-अप्रशस्तयोग, मिच्छादंसण परिणामेसु वा इत्याद्येषु पडिबुधस्य इवा इत्यंतेषु सर्वपदेषु इति योऽयं तत्र मिथ्यादर्शन परिणामे सति तद्वाछायन यो ममदैवशिकोरात्रिको वा अतिक्रमादिर्जात स्वस्यमिथ्यादुष्कृतं परलोकेषु मनुष्यजाति व्यतिरिक्तेषु तिर्यगादिषु यदपराधं सचित्तेषु पृथिव्यादिषु य संघटनादिकृतं अचित्तेषुशुचिरतृणादिषु,पंचसु इंद्रियार्थेषु मनोज्ञा मनोज्ञाषुअनुरागविरागादिकृतं तस्य, अज्ञानादिध्यानेषु अशुभयो मे अज्ञानादीनां अतिक्रमादिजातस्य प्रतिक्रमामीति, सर्वध्यानपदेषु अनुस्वारो लाक्षणिकः । अनाचारस्य (दुष्टाचरस्य) ध्यानमनाचारध्यानं । [ 146
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org