________________
अध्ययनं -१
तते णं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नगरं मझं मझेणं निग्गच्छति २जेणेव गुणसिलए चेइए तेणेव उवा०२ छत्तादीएतित्थकरातिसे पासति, धम्मियाओजाणप्पवरा
ओ पच्चोरुभित्ता चेडीचक्कवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा०२ तिक्खुत्तो जाव पज्जुवासति । तते णं पासे अरहा पुरिसादानीए भूयाए दारियाए तीसे महइ० धम्मकहाए धम्म० सोचा णिसम्म हट्ट० वंदति २ एवं वदासी-सदहामिणं भंते निग्गथं पावयणं जाव अब्भुटेमिणं भंते निग्गंथं पावयणं से जहे तंतुब्भे वदह जं, नवरं देवाणप्पिय! अम्मापियरो आपुच्छामि। तते णं अहं जाव पब्वइत्तए। ___अहासुहं देवाणुप्पिया! तते णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जावदुरुहतिर जेणेव रायगिहे नगरे तेणेव उवागता, रायगिह नगरं मझमझेणंजेणेव सएगिहे तेणेव उवागता, रहाओ पच्चोरुहिता जेणेव अम्मापितरो तेणेव उवागता, करतल० जहा जमाली आपुच्छति । अहासुहं देवाणुप्पिए! तते णं से सुदंसणे गाहावई विउलं असनं ४ उवक्खडावेति, मित्तनाति आमतेति २ जाव जिमियि भुत्तुत्तरकाले सूईभूते निक्खमणमाणित्ता कोडुंबिय पुरिसे सद्दावेति २एवं वदासी-खिप्पामेव भो देवाणुप्पिया! भूयादारियाए पुरिससहस्सवाहिणीयंसीयं उवट्ठवेह २ जाव पञ्चप्पिणह।
ततेणंतेजाव पञ्चप्पिणंति। ततेणंसेसुदंसणे गाहावई भुयंदारियंण्हायंजाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयंदुरूहति २ मित्तनाति० जावरवेणं रायगिहनगरमझमज्झेणंजेणेव गुणसिलए चेइए तेणेव उवागते, छत्ताईए तित्थयरातिसए पासति २ सीयं ठावेति २ भूयंदारियं सीयाओ पचोरुतेति।
तते णं तं भूयं दारियं अम्मापियरी पुरतो काउं जेणेव पासे अरहहा पुरिसादानीए तेणेव उवागते, तिखुत्तो वंदति नमसति २ एवं वदासी-एवं खलु देवाणुप्पिया ! भूया दारिया अम्हं एगा धूया इट्टा, एस णं देवाणुप्पिया! संसारभउब्विग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयाति २ तं एवं णं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयति, पडिच्छंतु णं देवाणु० ! सिस्सिणीभिक्खं । अहासुहं देवाणु०।
तते णं सा भूता दारिया पासेणं अरहा० एवं वुत्तासमाणी हट्ठा उत्तरपुरच्छिमं सयमेव आभरणमल्लालंकारं उम्मुयइ, जहा देवानंदा पुष्पचूलाणं २ हत्थे धोवति, पादे धोवति एवं सीसं धोवति, मुहं धोवति, थणगंतराइंधोवति, कक्खंतराइंधोवति, गुज्झंतराइंधोवति, जत्थ जत्थ वियणंठाणं वा सिजंवा निसिहियं वा चेतेति तत्थ तत्थ वियणं पुव्वामेव पाणएणं अब्मुक्खेति ततो पच्छा ठाणं वा सिजं वा निसीहियं वा चेतेति ।
ततेणं तातो पुप्फचूलातो अजातो भूयं अजं एवं वदासी-अम्हे णं देवाणुप्पिए समणीओ निग्गंधीओइरियासमियाओ जाव गत्तबंभचारिणीओ, नो खलु कप्पति अम्हं सरीरपाओसियाणं होत्तए, तुमं च णं देवाणुप्पिए सरीरपाओसीया अभिक्खणं २ हत्थे धोवसि जाव निसीहियं चेतेहि, तंणं तुमं देवाणुप्पिए एयस्स ठाणस्स आलोएहि त्ति, सेसं जहा सुभदाए जावपाडियकं उवस्सयं उवसंपजित्ता णं विहरति ।
तते णं सा भूता अजा अनाहट्टिया अनिवारिया सच्छंदमई अभिक्खणं २ हत्थे धोवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org