________________
विषयानुक्रम
आगमाः-१९.....३३ विषयानुक्रमः
विषयः
| पृष्ठाङ्कः मूलाङ्कः
विषयः
पृष्ठाङ्कः
। २६
२
४८
४८
|१९| नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः | [१-१९ / अध्ययन-१ कालः | ५ | -२१ | अध्ययनानि-३......१० | २० | अध्ययनं-२ सुकालः | २६ | | कृष्णः, सुकृष्णः इत्यादि
|२०| कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः | अध्ययनं-१ पद्मः २७| ३-५ | अध्ययनानि-३.....१० अध्ययन-२ महापद्मः | २८ । भद्रः, समुद्रः इत्यादि
२१ पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ | अध्ययनं-१ चन्द्रः ३० -९ | अध्ययनं-५ पूर्णभद्रः -४| अध्ययनं-२ सूर्यः ३२ | -१० | अध्ययनं-६ माणिभद्रः -७ अध्ययन-३ शुक्रः ३२ -११ अध्ययनानि-७......१० अध्ययन-४ बहुपुत्रिका | । ४० | दत्तः, शिवः इत्यादि
| २२ पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः | | अध्ययन-१ भूता ५० ३ अध्ययनानि-२.....१०
|२३| वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः | | १-३ | अध्ययन-१ निषदः ५३ | ४-५ अध्ययनानि-२.....१२
|२४| चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः | | १-७ | आवश्यक-अधिकारः । ५८ | -५४ | दुष्कृतगर्दा
| मंगल-आदिः | ६० | १८ | सुकृत-अनुमोदना । -४८ | चतुःशरण
६१ | -६३ | उपसहार:
४९
१-३॥
५२
। ५७
५७
-
-
-
७४
S'S
७८
२५ आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः १-१० | प्रथमा-प्ररुपणा | ७९ | .४५ | असमाधिमरणं -३३ प्रतिक्रमणादि आलोचना । ८१ | -७१ | पंडितमरण एवं -३६ | आलोचनादायकः-ग्राहकः । ८६ | आराधनादिः
-
Jain Education International
lonal
For Private & Personal Use Only
www.jainelibrary.org