________________
३५२
अनुत्तरोपपातिकदशाङ्गसूत्रम् १/१/१ आपुच्छणा थेरेहिं सद्धिं विपुलं तहेव दुरूहति, नवरं सोलस वासइं सामनपरियागं पाउणित्ता कालमासे कालं किच्चा उद्धं चंदिम० सोहम्मीसाणजाव आरणच्चुए कप्पे नव यगेवेजे विमाणपत्थडे उडं दूरं वीतिवतित्ता विजयविमाणे देवत्ताए उववन्ने,
तते गं ते थेरा भग० जालिं अनगारं कालगयं जाणेत्ता परिनिव्वाणवत्तियं काउस्सग्गं करेति २ पत्तचीवराइं गेण्हति तहेव ओयरंति जाव इमे से आयारभंडए, भंते ! ति भगवं गोयमे जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी जालिनामं अनगारे पगति भद्दए से णं जाली अनगारे कालगते कहिं गते ? कहिं उववन्ने ?,
एवं खलु गोयमा! ममं अंतेवासी तहेव जधा खंदयस्स जाव काल उद्धं चंदिम जाव विजए विमाणे देवत्ताए उववन्ने । जालिस्स णं भंते ! देवस्स केवतियं कालं ठिती पन्नता?, गोयमा ! बत्तीसं सागरोवमाई ठिती पन्नत्ता । से णं भंते ! ताओ देवलोयाओ आउखएणं ३ कहिं गच्छिहिति २?, गोयमा ! महाविदेहे वासे सिज्झिहिति, ता एवं जंबू ! समणेणं जाब संपत्तेणं अनुत्तरोववाइयदसाणं पढमवग्गस्स पढमज्झयणस्स अयमढे पन्नते।
वर्ग: १- अध्ययनं-१ समाप्तः
-:वर्ग:-१ अध्ययनानि २...१०:मू. (२) एवं सेसाणविअट्ठण्हं भाणियध्वं, नवरं सत्तधारिणिसुआ वेहल्लवेहासाचेल्लणाए, आइलाणं पंचण्हं सोलस वासातिं सामनपरियातो तिण्हं बारस वासाति दोण्हं पंच वासाति,
आइलाणं पंचण्हं आणुपुब्बीए उववायो विजये वेजयंते जयंते अपराजिते सव्वट्ठसिद्धे, दीहदंते सव्वट्ठसिद्धे, उक्कमेणं सेसा, अभओ विजए, सेसंजहा पढमे, अभयस्स णाणतं, रायगिहे नगरे सेणिए राया नंदा देवी माया सेसं तहेव, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अनुतरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते ।
वर्ग:-१ समाप्तः
(वर्गः-२)
अध्ययनानि-१...१३ मू. (३) जति णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते दोचस्स णं भंते ! वग्गस्स अनुत्तरोववाइयदसाणं समणेणं जाय संपत्तेणं के अड्डे पन्नत्ते?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स अनुत्तरोववाइयदसाणं तेरस अज्झयणा पन्नत्ता, तं०मू. (1) .- दीहसेने १ महासने २ लहृदंते य ३ गूढदंते य४।
सुद्धदंते ५ हल्ले ६ दुमे७ दुमसेने ८ महादुमसेने य ९ आहिते॥ मू. (५) सीहे य १० सीहसेने य ११ महासीहसेने य आहिते १२॥
पुन्नसेने य १३ बोद्धब्बे तेरसमे होति अज्झयने ।। मू. (६) जति णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org