SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३५, स्तुति तरंगिणी प्रचुररोचिररोऽचिररोचित-, प्रवरमोक्षरमोऽक्षतकेवलः । वशमदः शमदः शमदः पर, नतिमतोऽतिमतो नयतु प्रभुः ॥१८॥ वरतमालतमालदलप्रभा, सततमाऽऽनतमानवदानवा । हरतु मल्लिरमाररमा रज-, स्त्रिजगतः शरणं शरणं श्रियः ॥१९॥ *निबिडमान-मनन-सप्रम! क्षपय मोक्षद ! मोक्षदयामृतैः । स मुनिसुव्रत ! सुव्रत ! सजना-, म्बुजसुमित्र ! सुमित्र ! सुमित्रभूः ॥२०॥ अॅकलिलः कलिलक्षवितक्षणः, संकल-मुत्कलमुत्पललक्षणः । गवि पदं विपदं विपदन्तक-, नमिरमॅन्दरमं ददतां जिनः ॥२१॥ सुकविराजिविराजितसंसदा, स्तुतमसन्तमसं तमस सदा । १. शाश्वतम् । २. पापमल । ३. त्वं क्षपय इत्यन्वयः । ४. पूजितसुहृत् । ५. कर्माऽस्पृष्टः । ६. पञ्चानंतकलक्ष्मीर्यस्य । ७. सर्वविदानंदमयम् । ८. राज्यश्रीरहितम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy